पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (अंशाधिक्रम २-३-६) ४९४ विस द्वावप्रकाराणां मिलितथाभयव्यपदेशमुख्यत्वसमर्थनमित्यर्थः । प्रभा- प्रभातेरिमापृथक्सिद्धांशांशिवनिर्षयेनेति । यद्यपि तदनन्यमिति सूत्रे समर्थ नीयमनन्यस्त्रं कारणत्रयस्य कार्यावस्थस्य चाभेदकम् ; न तु जगद्रक्षणोरंशांशिस्त्र- रूपम्- तथापि सूक्ष्मचिदचिच्छरीरकेण स्थूलचिदचिच्छरीरकस्यानन्यखस्य समर्थ नीयस्या अशस्वरू (शरीरवं जगत: समर्थनीयम् । तत्र च चिदचिदंशस्यांशत्वमिह साधयते ; अचिदंशस्याशस्त्रं तु अहङ"डळधिकरणे साध्युत इति द्रष्टव्यम् । भाष्ये ब्रह्मल दाशा ब्रज दासा बदोमे कितवा इति । दासाः - धीवराः; विसवः - घूकृतः। उक्थैः सामानाधिकरण्य इति । घृताध्ययनसम्पन्नः साक्षाद्विष्णुरयुते स्तुतिपरघनुपपद्यते निकृष्टसामानविकरणं तु न ब्रह्मणः स्तुतये भवति, विरुद्धत्वात् । नापि दसादीनां स्तुतये, तेषां स्तुत्यनर्हत् । नापि ब्रह्मणो निन्दयै; ब्रह्मणो नेिद्यत्वाभावात् । नापि दासदीनां निन्दायै था, असम्भवात् । तस्माद्दणः दासादिसामानाधिकरण्यमभेदस्य ताबिकयमेव द्योतयतीत्यर्थः । भाष्ये - सुषणेन भ्रमेत्ञ्यमिति । कुछणवेन अमितव्यम् , कुर्वाणमिव अझ भ्रश्यतीति नोपदिश्यत इति पर्यवसितोऽर्थः । शङ्कते - जीवनलणोरिति । मन्त्रवर्णात् २-३-३४. भाष्ये-' मन्त्रसूत्रेऽप्यंश इ िएकत्रचनमिति । मन्त्रे सूत्रेऽपि पादोंश इत्येकवचनमित्यर्थः । पराक्तेन च भेदो गृह्यत इति । इदमुपलक्षणम् पराम्दु भेदग्रहसिद्धयर्थम्, “ शक्तयः सर्वभावानामचिभ्यज्ञानगोचराः ’ इत्युक्तरीत्या शक्तयादिलक्षण. परस्परभेदः प्रत्यक्परतुरितोऽग्रस्तीति द्रष्टव्यम् । प्रकाशादिवतु नैवं परः २-३ ४५. भाष्ये - एकवस्त्वेकदेशवं शवमिति । यद्येवं विशेष्यस्यापि परमा मनोंशस्यप्रसन्नःविशिष्टवस्त्वेकदेशत्रयाविशेषात् । ततश्च जीवपश्योरविशेषत्र- प्रसन्नः । किञ्च. “ ममैवांशो जीवलोके जीवभूतः इति विशेष्यभूतपरमा- 1. भाष्ये मन्त्र इते न पूर्व-त्रय, व्यर्थात् । ननु ओक्वहुवाद बहुवचननिषेचे पाद इत्येकवचन कामयाशङ्कायामह मन्त्र इत्यादि । पाद. अंशइति पदद्वये निर्देष्टये पाद ३निर्देश. त्रिा पाइशब्दमाददैव धृतया तस्य शतत्वादिति भावः । 89