पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०६ श्रीरङ्गरामानुजभुनि विरचिता रसानं प्रत्येकदेशवं जीवस्य प्रतीयते ; न तु विशिष्टं प्रति ; ममेयस्य विशिष्टपत्रे प्रमाणाभावात् , 'ईश्वशंशत्वं हि स्वरसतः प्रतीयत इति वक्ष्यमाणस्वच । विशिष्ट विशेषणभेश इति लोकप्रसिद्धसंथा अयमेव शं इंयुपदेशवैयर्थात् । तदर्थ समानाधिः करणास्त्रस्यापि व्यथैवात् । किञ्च ‘जीवभूतः सनातनः ' इति विशिष्टजीवे अंशन्त्रकीर्तन व्यर्थम् ; ईदृशांशवस्य चिदचिरसधारण्यात् । अत एवाचितः पार्थक्येनांशुवसमर्थनपरमहिकुण्डलाधिकरणमपि व्यर्थमिति चेन्न-अंशस्वस्य नियाम्य- शेषवलक्षणशरीश्रूयनस्य इहाधिकरणे समर्थनीयस्वात् । वक्ष्यति च विशेष्यस्य प्रधानतया अंशित्वोपपत्तिरिति । अहिकुण्डलाधिकरणेऽनिलोंशवसमर्थनेऽपि म तेनास्य गतार्धता । भिन्नाभिन्नखांशप्रतिपादकश्रुतिविरोधममधानप्रकारत्वादस्मश्रित करणस्य । अतो मुखभेदान्नगतार्थता । अत एव, अत्रस्थतेरिति आशङ्करन्नः इत्यनेनापि न गतार्थता। एकवस्त्वेकदेशवं वंशावभिव्याप्यत्रैव तात्पर्यम् । अद्यत्र अपृथसिद्धत्वलक्षणमंशस्वं समर्यते, तर्हि अपृथस्सिद्धविशेषणभूतचिदचह्नदोषाणां ब्रह्मणि पस्परं चप्रसक्तेः तपरिहारार्थनाम् ‘प्रकाशादिवतु नैवं परःअनुज्ञ!- परिहारौ देहसम्बन्धात् ज्योतिरादिव ' इत्यादीनमनर्थक्यमिति चेन–अशपदश्रवण मध विशेष्यैकदेशस्वरूपांशत्वमिह विवक्षितमिति प्रायः प्रवृसां शङ्कामभिमतां. शत्वप्रदर्शनेन नरक रोतीयुक्तौ दोषाभावात् । भानुर्भानुमानिति । अत्र केचित् - यथा घटाश्रये घटे प्रयुक्त । घटधटवच्छब्दौ न तुल्याथ, एवं प्रभावरूपभावसराश्रये भानौ अयुज्यभानी भानु भानुमच्छब्दौ न तुल्यार्थं । यदि च भानुशब्दः प्रभवचन एव सन् अपर्यवसान धृत्य। जातिगुणदिशब्दवत् प्रभावंचनः स्यात्, तर्हि मवर्थप्रयथनिरपेक्षसामानाधि करण्यं स्यात् । तस्मजायादिवाचकाः शब्दाः उदहार्या इति वदन्ति । परे त्वित्यादि । जीवेश्वरसबन्धनिरूपणपरमिति किं स्वामिभृयत् सम्बन्धः ? उताविस्फुलिङ्गादिवत् इति निरूपणषरमित्यर्थः । खामानं प्रत्यंश स्वानुपपत्तेरिति । विशिष्टस्य विशिष्ट प्रति अंशत्वानुपपतेरियर्थः । वस्तुनि खातोंऽशभेदाभावेनेति । आकाशस्य तु स्वतः सांशत्वादुपहितनृपङ्कितभेद उपपद्यत