पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिका ( अंशाधिकरणम् २३-६) इति भावः । अयुक्ताधस्थायामिति । योगरहिथदशायाभियर्थः । अनन्वयस्य उक्तुमशक्यत्वाचेति । नियोज्यस्यान्वयस्य वक्तुमशक्यचेत्यर्थः। परिच्छिन्नस्वे सति अनुपलभ्यमानस्त्रमणुत्वमिति । न स्वर्ण भरिभणवमिति भावः। अन्दः करणोपाधिकत्वानुपपत्तेरिति । इदमुपलक्षणम् । ‘प्रदीपवद देशतथा हि दर्शयति । ईयधिकरणे कायझयूट्स्थलेऽन्तःकरणभेदमभ्युपगम्य अन्तःकरणभेदेऽपि प्रतिसन्धा नस्याभ्युपेतस्यादिति द्रष्टव्यम् । गोमहिषहेमचंशित्वव्यवहाराभाव इति । ननु भूसलाधारस्वादिलक्षणमधाये विवक्षितेऽपि भूतलम्य गोमहिषादिकमंश इति व्यवहारो न दृश्यते । देवदतीदे. दण्डकुण्डल्यदेश्च विशेष्यविशेषणभावलक्षण प्राधान्यविवक्षायामपि देवदत्तस्य दण्डकुण्डलादिकमंश इति व्यवहारो न दृश्यते । द्रव्य स्वामिन्यंशस्वन्यवहारस्तु समुदायापेक्षया विभक्तद्रव्यस्यांशेन (शस्त्रेन?) एतस्वामित्रवत् । देवदतादेः; न तु स्वामित्वादिलक्षणप्राधान्यमा । तथा सति क्रयदानदि लभगोमहिष्यादिस्वामिनि अंशियध्यवहप्रसङ्गादिति चेन्न-अनशशब्दस्य शरीरमथै इति प्रागेवोक्तवददोषत् । केचित्तु -qष्टम्भकतन्तुषु, घटावच्छिन्नाकाशे युच्छिन्नपाणशकलादौ सर्चनशशब्दश्यवहारेऽनुगतं प्रवृत्तिनिमितं तदेकदेश स्वमेव । अतः चिदचिद्विशिष्टस्यैव ब्रह्मशब्दार्थतया चिदचितो- तदेकदेशतया तदंशस्वमुपपद्यते । केवलविशेष्यमीश्वरं प्रति नांशत्वम् । 'ममैवांशः ? इत्यादावपि । विशिष्टाभिप्रायेणैवांशस्वम् । न चैवमीश्वरस्यापि वषट्शत्वप्रसङ्गः अर्थैकदेशे अंशचम्यवहारदर्शनेन ब्रह्मणोऽधिकचेनांशस्वव्यवहारप्रसक्तेरिति वदन्ति । इयंशाधिकरणम् । इति दशोदनिषद्भाष्यकरैः श्रीरङ्गरामानुजमुनिविरचितायां श्रुतप्रकाशिकव्याख्यायां भावप्रकाशिकायां द्वितीययध्यायस्य तृतीयः पादः ।