पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमते रङ्गरामानुजमहादेशिकाय नमः ।। श्रुतप्रकाशिकाभ्याख्या भावप्रकाशिका द्वितीयाध्याये चतुर्थः पादः (१) प्राणोत्पत्त्यधिकरणम् । तथा श्रणः २-४-१. पृथगिति । “ तथप्रण" इत्यस्य पूर्वपक्षसूत्रभ्वादिति भावः ।। तपूर्वक स्वाद्वचः २-४,३. अदृष्टसंस्कार स्लितिकार्यदर्शनादिति । संस्कारो वासनाप्रलयेऽपि अदृष्ट संस्कारस्थितिरूपकार्यदर्शनादित्यर्थः। पैरैस्त्वित्यादि । पूर्वाधिकरणविषयशक्यः स्थेति केषु चिकोशेषु पठ्यते । तत्र पूर्वशब्दः लेखकदेषथातः “ अत्र प्राणोस्पति- वाक्यज्ञतमुदाहरणम् इति शङ्करभाष्यदर्शनात् तद्धर्मातिदेश इति लोकादिधर्मस्य पतेरतिदेश इत्यर्थः । जन्मशब्दस्येति (ततोपीति । ?) व्याहृतपूर्वसूत्रोपस्थापि [त?] परार्शसंभवे [सत्यागे ?] अनौचित्यादिति भधः । जन्मशब्दस्येति । जन्मज्ञाचक शब्दश्येत्यर्थः । इन्द्रियसमष्टद्युत्पत्तेः पूर्वमेव सिद्धतां मन्वेति । इन्द्रियसमष्टशुपतिः न्यायनिरपेक्षतयैव निश्चितेत्यर्थः । इति प्रयोपयधिकरणम् । (२) सप्तगणनिकरणम् सप्त गतेर्विशेषिताश्व २--४ भाष्ये । विशेषिताश्च ते गतिमन्तः प्राणा स्वरूपत इति । ज्ञानानि पञ्च बुद्धिश्च मनश्चेयेवं ध्रप्रहिकय विष्यि निर्दिष्ट। इत्यर्थः। भष्ये प्राण। इति]