पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( सलगत्यधिकरणम् २-४-२ } ७७९ सप्तानामेव गतिश्रवणात्, योगदशायां ज्ञानानि पञ्च मनो बुद्धिश्चेति सप्तानामेव निरोध अवणञ्च तेषामेव प्राणस्वमिति भावः । ज्ञानानीति विशेषितस्वादिति भाष्ये ज्ञानानी येतत् प्रतीकोपादानम् । ज्ञननि मनसा सहेत्यढिन ज्ञानानि मनो बुद्धिरिति विशेषित वादित्यर्थः । भाष्ये यानिमितराणीति । कचिदौ प्राणः ग्रहस्येन गुणेन सङ्कर्यन्ते, अय् अह। अष्टावतिग्रह इति। अतिग्रहा' विषयाः रागोत्पादनेन्द्रियकर्मक विषया णमतिप्रहसम् । कचिन्नव सङ्कीर्यन्ते, " सप्त वै शीर्षण्यः प्राणः द्ववचौ इति अबाबौ=ायूषम्यौ इत्यर्थः । केचिदंश, “ नव वै पुरुते प्राणाः नाभिर्दशमी " इति, कचिदेकादश, “ दशेमे पुरुते pण आरमैकशः १३ इति । अत्र आत्मशब्देन मन उच्यते । चिद्ददश, - " सर्वेषां स्पर्शान त्वगेकायन्स् "इति त्वङ्नासिकास्सन चक्षुश्श्रोत्रमनहृदयहस्तपदोपस्थपायुमाथूप । चितयदश, चक्षुश्च द्रष्टत्रयव” इत्यत्र अहङ्काराचिकाः पूर्वोक्ताः त्रयोदश प्रतिपद्यन्ते । कचिच्चतुर्दश, सप्त सप्त इत्यादिषु । हस्ता/यस्तु स्थितेऽतो नैबम २४५. भाष्ये-हस्तादीनामपि कार्यभेद आदनादिरिति । यद्यपि श्रुतयः स्वतः प्रमणसया नापेक्षिताः (तयुक्तय:१). तथापि परस्परविरोधात् नर्थतवपरिच्छेदया- लम् । न च सिद्धे वस्तुनि अनुष्ठानरूपविकल्पः सम्भवति । तस्मात् प्रमणान्तरोपनी तार्थवशेन तैयवस्थाप्यन्ते । यथा, “हूर्तेन|घद्यति, खुणावचूनि, स्वधितिनाऽवद्यति । इत्यत्र । अत्र ह्मविशेषेण हसत्रुवस्वधितीनामवंदानवमन्यसधनवश्रुतावपि सामर्थध शेन द्रवद्रव्याघदाने सुवस्य, मांसवदाने स्खधिते, पुरोडाशावदाने हस्तस्येति श्रुतेः व्यवस्था आश्रिता, तथेहापि गन्धाद्युपलब्धिपञ्चक मदनादि क्रियपञ्चकमातरज्ञानजातं चेति कार्यवशेन एकदशवभेव युक्तमश्रयितुमिति भावः । सर्वाधिकरणेषु यथापूर्वपक्षी न मन्तव्यमित्युच्यत इति । न च स्वपक्षेऽपि समानोऽयं दोषः‘अतो हस्तादयो न सन्तीत्येवं न मन्तव्यमित्यर्थः" इत्येव भाष्ये व्याख्यातस्वादिति वाच्यम् - उक्त युधानुग्राह्यशृतिप्रदर्शनर्थवेन सफछवोक्तेरिति ॥ इति सप्तगर्यधिकरणम् ।