पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१० श्रीरङ्गशभानुजमुनि विरचिता (३) प्रणाणुवाधिकरणम् । । अण ४ २ ४ ६. परिच्छिन्नत्वे सति 'स्पर्धात्रत्वमिति । अनुह्नीवस्त्रमियर्थ. । ननु निदाघदूनदेहस्य शिशिरहदनिमग्नानाभेः सव्रीणशीतस्पशोंपलब्धेः कथं त्वगिन्द्रिय- स्थाणुवम् ? कथञ्चोकान्तिवशेनणुचे सूक्ष्मशरीरस्यापि नाणुत्वं स्यादित्य शेवग्रह परिमाणाधन्तरभेदे सत्यपीति । कार्यमाहुर्यविशेषणविशिष्टनयोपासनार्थ मानन्त्यकथनमित्यर्थ इति । न च स्वरूपानन्यथैवोपासनार्थस्वमस्विति वाच्यम्; अनारोपितोधासनमग्भवे आरोपितोपासनस्य अन्यायस्व । श्रेष्टश्च २-४७ लङिति । ‘रुदश्च पञ्चभ्यः ’ इति ईडागमः । मद्यपि कुड्यध्येतरूपमस्ति , तथापि अनद्यतनवात् लङ् इयुक्तम्। इति प्राणाणुत्वाधिकरणम् । (४) वायुक्रियाधिकरणम् न वायुक्रिये पृथगुपशयत् २४-८. सहशिष्टिरादिर्यस्य विशिष्याभिधानस्य तदेतदेवेति संहशिष्ट्यादिनेति वक्तुं युक्तम्; न तु 'सहशिष्टचदिभ्य इति । तदुणसंविज्ञानबहुत्रीबाश्रयणेऽपि सद् शिष्टैः विशिण्याभिधानस्य च द्विवन द्विवचनमेघ स्यादित्याह अनेन बहु भृतिष्विति । अनेन बहुवचनेनेत्यर्थः । अस्यार्थस्य भाष्यकृदभिमतत्वं दर्शयति श्रुतिभेदेन सहशिष्टय इति । ननु चक्षुरादिवत् उपकरणसमर्थनेन स्वतन्त्र काश्यावृत्तिमन् भूतान्तरवशंका न व्याधर्यते, भूतान्तरवेऽपि उपकरणवसम्भवात्। यः प्राणः । वायुः’ इति झुस्या तच्छङ्कमर्थं उपकरणस्वमकिञ्चित्करमिति चेत् ने - न वयमुपकरणस्वेन भूतान्तर्वं प्रतिक्षिधामः, येनायं दोषस्यान् , तुशब्देन 1. स्पर्शवनित्येतस्थाने अनियच्छवमितेि उपलभ्यमानः दीपाठः । अस्यर्शत्वमिति च पाठः स्यात्। आइंकारिके स्पर्शाभावात् । आप्यायकमद्भ व निर्वाह्यम् । बृन्दावनमुद्रणे। प्रतीकधारणमन्यथा व्याख्याभावात् तदुपेक्ष्यम् ।