पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ( श्रेष्टाणुर्वाधिकरणम २-४-५) ७११ भूतांतरवं प्रतिक्षिप्यते । तत्र च, यः ‘प्राणः स वायु इति श्रुतिरेव हेतुः । ततश्च दुशब्देन भूतान्सर प्रतेिक्षिते किं तदित्याकझायां चक्षुरादिवदुपकारकमिन्युः च्यते, ततश्च वयमप्यनेनैव सूत्रेण प्रतिपद्यत इति भावः । पञ्चवृप्तिर्मनवत् व्यपदिश्यते २-४-११, भाष्ये-नन्वेवं नामभेदात्र कार्यभेदाचेति । ननु कथमस्याः शङ्कयः उस्थानम्, ‘पञ्चधा आरमानं विभज्य एतट्टणमवष्टभ्येति झुस्यनुसारेण पञ्चधा अवस्थितः देहेन्द्रियधारणदीनि करोतीति वदन्तं प्रति अस्याः शङ्कायाः अनुपन्यसनीयस्वादिति चेत्-उच्यते । संज्ञकार्यभेदसद्भावस्थान्तशफ्तावपि पञ्चधा विभज्येत्यस्य विरोधादिति शङ्काभिप्रयात् । भाष्ये - न कामादिकं मनसः तस्यान्तरमिति । कामादिक- मित्यनेन कामदहेतुर्मन उच्यत इति द्रष्टव्यम् । केचित्तु मनश्शब्देन धर्मभूत ज्ञानमुच्यत इति वदन्ति । भाष्ये - अषःनादयोऽपि प्राणस्यैव वृत्तिविशेषाः इतेि । स्थानविशेषवृत्त्यवच्छिन्नम|श इव अपानादिव्यपदेशं लभत इति भावः । ननु श्रोत्रादिनिमिताः शब्दादिविषया पञ्च वृत्तयो मनसः प्रसिद्धाः । ततश्च पञ्च- वृत्तिर्धांश एव मनसो दृष्टान्तो वरूथमिति() 'यथाभिनिवेशेन() तदा योगशास्त्र प्रसिद्धः प्रमाणविपर्ययादयः पञ्चधृतयः द्यन्त इत्याभप्रेत्य पक्षान्तरमाहं - प्रमाण विपर्ययेति । द्वितीयपक्षे दूषयति-सङ्कन्धस्यातिरिक्तत्वादिति । अत औचित्यादिति संख्याविशेषनादरे सिद्धे, कामः सङ्कल्प इत्यादिश्रुतिप्रसिद्धक्षमादिनानावृतेरेव पञ्चधृतिरिति वृत्तित्वेन ग्रहणमुचितम् ; न तु श्रोत्रादिनानावृतेरिति भावः । इति बयुक्रियाधिकरणम् । (५) श्रेष्ठाणुत्वाधिकरणम् । अणुवै २-४-१२. । तथास्य निर्वाह इति । यद्यपि, ‘ य एवमेतत् सामवेद’ इयुपासनं प्रतीयते - तथापि स यो है वा एताननन्तानुपास्ते ' इंयुपासनविधिवाक्ये 1. पतित्वे दृष्टन्त इति बक्यावतारिकाहपेण भाव्यम् । !".