पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१३ श्रीरङ्गरामानुजभु नि विरचित । आनन्यकर्तनवत् समग्रस्य विधिवाक्ये कीर्तनाभावात् उदाहृनमृतौ प्राणस्य सर्वसाम्य मुक्ता “सर्वं हीदं प्रणेनाऽऽवृत मिति उपपत्तिकीर्तनात् सोपपत्तिकविभुस्त्रग्रहणस्य सबप्रप्तित्यधिकशंका सम्भवति-तथापि ‘समः कृषिया समो मशकेन समो नागेन सम एमिस्त्रिभिस्त्रिभिलकैः समः सर्वेण' इति विरुद्धपरिमणश्रवणत् उक्तन्यादेः अनन्यथासिद्धत्र . सर्वं हीदं प्रणेनाऽऽश्रु इ' मिति प्रणे सामान्यविषयसया। कथञ्चित् वैभयविषधरूपतया वा उपतिरिति सिद्धान्तः । आधिदैविकेन समष्टिरूपेण है:0pगभेण प्र/ मिन। एत भुवनान्नयते, न वध्यारिमकनेति तद्भाष्योक्तमनुवदति रैरानन्यश्रुतेरिति । समीति । समष्टिः सामान्यम् । इति श्रेष्टर्वाधिकरणम् । १६) ज्योतिराद्यधिष्ठानाधिकरणम् यतिरद्यधिष्टा तु तदामननात् प्राणवता शव्दत्, २-४-१३. जीवस्याष्याराध्यस्मादिति । आदिश्यादीनां चक्षुशध्रधिष्ठातृगां परमाम दतैश्वर्याणामीश्वत्रदार यत्र फलपत्रसत्वेन स्वातन्त्र्यमप्यस्तु, कवृक्षस्य पशयस्ता- श्रुतेः मनुष्यादिविषयत्वेन सङ्कोचसम्भवेन स्वतन्त्र्यश्रुतेर्बाधनायोगादिति भावः जीचस्योपादानं दृष्टान्ततयेति मन्तव्यमिति । नन्वन्यादीनामपि जीवरूपतया परात्तु तच्छूतेः’ इयस्य विषयतयाः सिद्धत्वात् प्राणवते दृष्टान्तवमभन्यादीनां दाटुतिकवमिति उपत्रश्च कथं सिद्धयतीति चेन् -- सस्यम् - अयादीनां मह महिभशलिम परमात्मायतकर्तुममनपेक्षितमिति शङ्कायामन्यदिविषये सम्भवादिति भावः । केचि ङ- वस्तुतस्तु इदं तस्यैव सरणर्थम् । अत एव संज्ञमूर्यधि करणभध्ये, स्थिरीकरणाय सारितमितीत्याहुः । तस्य च नित्यत्र २–४-१४. भाग्ये -परमात्माभिहितत्वस्य नित्यत्वादिति । पूर्वसूत्रे तदाममना । भवतीति यद्भवनं प्रतीतम्, तदेव परमात्माधिर्नुिभवं तस्येति तच्छब्देन परामृश्यत इति भlaः ॥ इति ज्योतिराद्यधिष्ठानाधिकरणम् ।