पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक ७१३ (७) संज्ञामूर्तेिक्तृप्तयधिकरणम् -- -- मूर्तिक्ट्रप्तिस्तु नियुत्कुर्वत उपदेशात् २-४-१७. देवानामपीति । जीवदृष्टान्तेनेति शेषः । देवभ जीवदृष्टस्तेन परयत प्रवृत्तवनिर्णयेनापि जीवनी परायतह् नृपं स्थिरं भवतीति मत्वा तदेव दृष्टान्ततया सरितमित्यर्थः । दृष्टान्ततया सूचनस्य संप्रतिपतिसूचनार्थवत्। पेटिझसङ्गतिरिति । पेटिया सङ्गतिरित्यर्थः; न तु पेटिकयोः सङ्गतिरिति ; संज्ञामूर्यधिकरणम्य एवेन पेटिकत्वसम्भवत् । लयो हेतव इति । पाठक्रम-अण्डान्तर्वै त्रिवृःकरण प्रदर्शन अन्नावित्रिधृकरणश्रुतय इत्यर्थः । भष्ये - प्रविशतिलक्षणिकः स्यादिति । प्रवेश्येदयेवं णिजर्थलक्षणा स्यादित्यर्थः । भाष्ये - जीनसमष्टिविशिष्टेनाभनेति । जीवसमzविशठेन रुपेणे त्यर्थः । ‘मृदामको घटः" इत्यादौ आत्मशब्दस्य स्वरूप-रत्नदर्शः त् । ततश्च व्यपदेशिवद्भवेन स्वरूपस्य भिन्नत व्याकं रक्षणं स्नेन वैरूस्न भि धानत् तृतीयोपपद्यते । नवेवं जी शब्दस्य जीवपत्रपस्वभश्रित्य आम शब्दस्य शरीरपरत्वं किं न स्यादिति चेत्र-दा । क्व। अस्ययास्त्र स्य: । नन्वेत्रमपि जीवशरीरकेण मयेति आरशब्दस्य प्रयगर्थ-त्वं किं न स्यादिति चेत्तदा। व्याकरण के र्तरि सिङ7ऽभिहिते अनभिहिताधिकारविहिततृतीयानुःपतेः। ननु स्याङ्गणव हूँरभिधानेऽपि ! बेहे तुंरमभिधाः त् तृती५५६ ते, अना ति इति पर्युदासपक्षाश्रय9 |त्। अत एवानभिहितसूत्रे, द्वयो क्रिययो. करकेयतरेणभिर्हिते विभक्ॐयभावप्रसङ्ग इति वार्तिकेन, सदे आस्ते इत्यते, " सदिक्रियाया अस्त क्रियायाश्च एकमधिकरणं न सादारब्धम्; तच्चान्यतरेण स्त अस्ययेन धआऽभिहितम् ; प्रसीदन्यस्मि कति हि प्रासादः । तत्राभिहिते कारके न भवतीत्युच्यमाने सप्तमी न स्यात् " इति प्रतिषेधपक्षाश्रयणेन शङ्गमुत्थाप्य, ‘न चान्यतरेण अनभिधानही ’ इति असिक्रियाधिकरणशक्तेरुपरितनभात्ययेन यदभिधनम् , तॐथा च समी भी ट्यतीति नायं दोषः प्रसज्यत इति पर्युदसश्र णेन परिहारो बर्णित इति चेत् 90