पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१४ श्रीरङ्गणमनुमुनिर्विरचित एवं तर्हि, ‘अहं भुक्त। व्रजामी' ति प्रयोगप्रसङ्गः, तथ, ‘पत। भुज्यत ओदनः इत्यत्र भुजिमल्ययेनाभिहतेऽप्योदने भययेनन्नभिधानमश्रिस्य द्वितीयप्रसङ्गः । तदयमत्र वैयाकरणनिष्कर्षः - ‘अहं भुक् प्रज्ञांनी 'त्यत्र अहमर्थस्य युगपदु भाभ्यां भोजनव्रजनक्रियस्यामपि न शब्दोऽन्वयः । किं तर्हि ? व्रजनक्रिययैव प्राधान्यत् , आर्थस्तु भोजनक्रियायाभम्ययः। अतः शब्दव्यापारापेक्षायामभिधानमेघ; न त्वनभिधानमपीति नाहंशब्दत् तृतीयाप्राप्नोति ? तथा, ‘पौदनो भुज्यत इत्यत्रापि ओदनस्य भुजिनैध शब्दोऽन्वयः; सन्निधानातु वचनात्रयः । केवळब्दव्यापारनिरूपणे तु किष्टिकः पक्तैौदनो भुज्यते, उत ओदनमेवेति द्वितीया न भधिष्यति । ‘प्रसादे आस्ते ' इत्यत्र तु प्रासादस्य प्रसदनाSSत्रमक्रियाभ्यां शकुंद एवाधीयः । पदर्थदशायां घञ्प्रातिपदिकेन प्रसदनाधिकरणतयऽम्बितस्यैव ह प्राप्तकर्तृव्यस्य घावयार्थदशायाम् आसनक्रियाधिकरणवेनाप्यन्वयः । अतः तन्न शब्दव्यापारापेक्षयैव अनभिहितासन- क्रियाधिकरणशक्तयश्रग्रनमपि प्रासादस्यास्तीति तल सप्तयुपपत्तिरिति । कैयंटस्सु-स्वामीप्रमीण(?) (स्वामिप्रवीण)() माश्रित्यक्षमल्ययस्य भावार्थवत्। ‘पक्तौदनं भुक्ते देवदत:, 'क्लौदन भुज्यते देवदत्तेनेति प्रत्ययेन 'कर्तृकर्मणोरन- भिधानात् तृतीयद्वितीये कुतो नेत्याशङ्कय, आख्यातादिपदवाच्या क्रिया विशेष्यत्वात् प्रधानम्, इतरा तु विशेषणवादप्रधानम् । तकियासधनयोरपि शयोः तर्फको गुणप्रधानभावः । तत्र प्रधानशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवद् प्रकाशते, प्रधमनुरेवित्वात् गुणानां प्रधानमुखप्रेक्षिद्क्षत् प्रथक् तद्विरुद्धस्त्रकार्यारम्भाभावादिति समादधे । एवं सति उभयमपि शब्दे युगपदद्वयेऽपि न दोष इत्यलं विस्तरेण । तस्मादनेन जीवेनास्ममेत्यस्य न मयेत्यर्थः; अपि तु स्वरूपेणेत्यर्थः । तथा व जयपदेशिवद्भावेन भेदत् तस्य च करणत्वात् तृतीयोपप:ि । अत एव श्रीवेदान्ताच वैविकरणसारवश्याम् । “तेनेशस्तद्विशिष्टस्वकरणाकतयाऽनुप्रवेशेऽपि कर्ता’ इति करणत्वमुक्तम् ॥ , ‘कर्तृकरथोt [२सिधानात द्वितीयतृतीये’ इत्युपलभ्यमान पाठः ।