पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (संशमूर्तिमधिकरणम् २-४-७) ७१४ मांसादि भौमं यथाशब्दमितरयोश्च २४१ भाष्ये - ‘अभमशितं त्रेधा विधीयत ’ इत्यत्रेयादि । एवं छान्दोग्ये भूयते - अन्नमशिंते वेध! विधीयते । तत्र यः स्थविष्ठः भागः तत् पुरीषम् यो मध्यमस्तन्मूसम्, योऽणिष्टः तन्मनः आधः पीत: वेध विधीयन्ते तमसां यः स्थविष्ठो धातुः तन्मूत्रं भवति । यो मध्यमः, तल्लोहितं भवति, योऽणिष्टः सः प्राणः । तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो वातु सदस्थि भवति । यो मध्यमः, स मया । योsणिष्ठः स वा । अन्नमये हि सम्य मनः । आपोमयः प्र0 । तेजोमयी वाक्"इति। कारणानुविधायित्वेनेत्यादि । त्रिवृकरणेन पृथिव्यप्तेबांसि कार्यकारणाभात्रमा पनि स्थूलार्पणीयांसि । अतः त्रिवृकृतेर्षि ततद्भुतांशानां स्थकारणानुगुण्येन स्थूळवणुचणी घस्वनि स्युः । तस्मात् अन्नमशत 'मियादि बाघये त्रिवृत्करणप्रदर्शनपरं चेत्-स्थविष्ठं पुरीषं प पार्थिवम् , अ मांसमष्यम्, अणीयो मनश्च तैजसमापन, सथा द्वितीयपथीये मूत्रे पार्थिवं लोहितमष्ये प्राणः तैजस' इति स्यात्, तृतीये पर्याये अस्थि पार्थिव आप्यं मज़ा तैसी वः इति स्यात्, ततश्च यत्, 'अन्नमशतं त्रेधा विधीयते' इति पूरीषभसमनसां पार्थिववमुक्तम् , यच्च आषः पीतः त्रेधा विधीयन्ते ’ इति सूत्रशोणिप्राणानमाप्यवमुक्तस् , यच्च ‘तेजोऽशितं त्रेधा विधीयते ’ इति अस्थिमज्जायची तेजस्वमुक्तम् , पुनश्च

  • अन्नमये हि सोय मन आपोमयः प्राणः ' इति यत् मनःप्राणयोः पार्थिशखप्य-

त्वमुक्तम्; तत्र सर्वे विरुद्धघेत । अतो नात्र त्रिवृत्करणप्रकार उपदिश्यते । यत्तु अण्डान्तर्वर्तिषु अन्यदित्यादिषु त्रिवृत्करणप्रदर्शन तत् सम्बोध्यस्य श्वेतकेतोः बुद्धि संव/दार्थम्; न तु ततैव त्रिवृत्करणमिदम्प्रथमतया प्रवृतमिति बोधनार्थमिति । ननु सिद्धान्ते बिम्बप्रतिबिम्बभावयोरैक्यात् कथं तद्विरुद्धमुच्यत इत्यस्वर सादह- छायया आदर्श इति । तृतीयसन्त्रेण अनुपपत्तिविशेषपरिहारायेति । इदमन्नस् , इमा आपः, इदं तेजः इति विशेष्यव्यपदेशहेतुमुतसूत्रेण कीर्तयिष्यन् । तदुपयुक्ॐसग्रा ‘अक्षमशितं त्रेधा विधीयते " इति श्रुतिमतिपन्नमेवार्थ ‘मांसादि भौमश् ' इति सूत्रेण कीर्तयतीयर्थः । वाचस्पयुस्तिमाह –मनस आहङ्कारिक त्वनित्यवयोरिति । इदमुपलक्षणम् । वचोऽपि द्रष्टव्यम् । सांख्यैःवायनसयोः