पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१६ औरङ्गरामानुजमुनिविरचिता द्वयोरपि आहङ्कारिकत्वस्याभिधानात् । वाचस्पतिपक्षे च सूत्रस्यायमर्थः - मांसादि भौममित्येतत् दृष्टान्तार्थम् । यथा मांसादि भौमं भवति, एवं वामनसी अपि तैजस भौमे इति । इति संज्ञमूर्तिलयधिकरण्यम् | इति दशोपनिषदंष्यकरैः श्रीमद्रामानुजमुनिभिर्विरचितायां थुप्रकाशिकाख्यमव्यय भावप्रकाशिकायां द्वितीयाध्यायस्य चतुर्थः पादः - * !-- ॥ श्रीः ॥ श्रीमते रङ्गरामानुजमहादेशिकाय नमः । श्रुतप्रकशित्रव्याख्या भावप्रकाशिका तृतीयाध्याये प्रथमः पादः (१) तदन्तरप्रतिपत्यधिकरणम् । - --- तदन्तप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् ३-१-१. भाष्ये तदुद्धर्षणयहेतुभिरिति । प्रथमाध्यायधुदुर्द्धर्षणचहेतुभिरियर्थः । अनेन च द्वितीयाध्यायार्थस्य प्रथमाध्यायशेषध्वं रूपितम् । अत एव द्वितीय ध्यायार्थः तृतीयान्तपदथ निर्दिष्टः । ‘सहयुक्तेऽप्रधान ” इति हि स्टुतिः । इदानीमिति व्याख्येयं पदम्। विषपिचिता क्रियत इत्यर्थ इति । प्राप्तेरप्यनुभव रूपनया उपामनप्र.प्त्योः तृतीयचतुर्थाध्यायप्रतिधयोः ब्रह्मविषयकतया विषयि- चिन्तात्वेन क्रोडीझरो युक्त इति भावः । भाष्ये लोकान्तरेषु सञ्चतो जाग्रत