पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (सदन्तरप्रतिपयधिकरण्यं ३-१-१) ७१७ इति । लोकान्तरेषु सञ्चरतो जगते दोषा इति वैशम्पादॐ उसः । अत एव हि। संध्याधिकरणे, “एवं कर्मानुगमनागभन्जन्मदियोगेन जागते जीवस्य दुःखित्वं ख्यापितम्" इति भाष्यकारः यथमेव वक्ष्यति । परैश्च, “यस्य पूर्व सन् पदे जगद वस्याथ इहलोकपरलोकसञ्चार उक्तः, तस्यैव जीवस्य अवस्थाभेदः स्वयंज्यो तिष्टसिध्र्यार्थं प्रपद्यत इति तत्रैवाधिकरणे उक्तम् । भाष्ये खषत इति स्वभावस्थस्य ग्रहणम् ; सुषुप्तपदसमभिव्याहरिण गोखलीवर्दन्यायात् । सुषुप्तस्येति भूतत्वमविवक्षितम्; अलावैरूप्यय सुस्त इति शत्रन्ततया निदैले कर्तव्ये निष्ठन्ततया निर्देशः, "तत्रैतत् सुप्तसमस्तः संप्रसन्नः स्वप्नं न विजानाति," "यदा सुषुप्तः स्वप्नं न कथश्चन पश्यति " इस्यादिश्रुतिनिर्देशाभिप्रायेणेति द्रष्टव्यम् । कल्याणगुण(कर त्वश्वेति भाष्यानन्तरमितिशब्दः अध्याहर्तव्यः । स च प्रकारवचन:। तRGश्च उभय लिङ्गस्वम्, सर्वसामरवम्, फलमदत्कमित्येवंरूपोऽर्थः प्रतिपाद्यस इति । एवं च प्रतिपाद्यत इति एकवचनस्य बहुवचनान्तदोषशघ्नन्धयेऽपि नानुपप:ि। केचिहूं, आदिज्ञटुडवः, कर्मणो रोमन्धतपोभ्यां वर्तिचरोः, भृशादिभ्यो भुथच्व्यच्वेः इत्यादिवत् प्रत्येकमभिसंबन्धादेकचनं समर्थयमानः सवतरफळपदद्वयोरपि कल्याणगुणाकरवान्तर्भावं मन्यमाना इतिशब्दाध्याहरं न भसृषिरे । - ननु पूर्व द्वकार्थानुक्रमण एव निरस्तनिखिलदोषगन्धस्यापरिमितगुणसागरस्य प्रतिपादितवानिघनत्, "परस्य चक्षणः तद्रहितता। कल्याणगुणकरत्वञ्च प्रतिषधत इति भण्यमसंगतमिति चेत्-उभयलिङ्गपादस्य तद्दद्यार्थत्वेन अवैयथ्याददोषः । ननु लोकान्तरे सञ्चरतो जीवस्य दोषः प्रतिषाधन्त इति यदभाषि, तदभ्युपगम्यते । प्रथमे पादे तथा प्रतिपादनत् । तथा हि--प्रथमे त्वदधिकरणे संसारदुःखयतनस्य भूतेन्द्रियसंघातरूपय सूक्ष्मदेहस्य इह परत्र च गतागतयोरनुवृत्तिरस्तीति निऋष्यते; तत्रैव, ‘भात वाऽनात्मवित् --'इति सूत्रेण देवभृत्यभावमवलम्ब्य तत्प्रयुक्तक्लेशकरम्श्चि तस्य स्वर्गभोगानुभवस्य प्रक्षीणत्वं सातिशयत्वं चविष्कृतम् । द्वितीयधिकरणे सूक्ष्म देहस्यापि कारण था सकलसंकालेशनिदानस्य कर्मबन्धस्य मुक्तिर्यन्तमनुधृतिर्न रूपयिष्यते, तत्रैव स्वर्गभोगस्य क्षयिष्णुवं च कृत्यय इति सूत्रभागेन दर्शयिष्यते । एवभनेकदोषदुष्टस्यापि स्वर्गभोगजनके यगादिकमपि याधीवकर्तध्यक्षनसंख्या