पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७१८ श्रीरङ्गरामानुजमुनिविरचितः बन्दनादिविहितानुष्ठाननिषिद्धपरिहरू मधहुविधक्लेशसाध्यसातचारसापेक्षवाद दुिष्कर मिति ‘चरणात्’ इत्यादिसूत्रैः प्रफुटीकरिष्यते । अरिष्टदिकरिणां तु, ग्रामं गच्छन् वृक्षमूलभ्युपसर्पतीति न्यायेन्नापि स्वर्गप्राप्तिर्नास्ति, यमसवने रौरवादिषु च भूथान् यासनानुभवः, कीटदिजन्मप्राप्तिश्चेति तृतीये वर्णयिष्यते । चतुर्थे स्त्रगद रोहतां आकाशदिभावश्रयणात् तदभिमानिदेवतानामिव आकाशादिशरीरधप्रयुक्तः कियान् दिव्यभोगानुभवोऽस्तीति शङ्कराय आकाशादिषु संश्लेषमात्रमिति वर्ण यिष्यते । पञ्चमे चिरमचिरं वSत्रस्थानमित्यनियमनिशसभ्याजेन नीत्यादिषु सुखभोग रहितमिति चिरावस्थानं दृढीकरिष्यते । तेषु चावस्थानं तत्तदभिमानिजीवमना चेत् , तल्लवनर्थन्दमेव स्यात्; ततश्च नातिहेएवं सिद्धयेदिति अतिर्हथसिद्धयै तेषु संश्लेषमात्रमिति प्रदर्शयिष्यते । स संश्लेषः तेषां शोषणकुसुमवस्थापनवहननफली. करणपाकभक्षणादिवशासु अनुवर्तमान पितृवीर्यारभन परिणामपर्थतः; पुरुषभक्षण- विषप्रयमनापनेषु त्रीवादिषु सं लघुनामनुयायिनां तेषु संश्लेषस् त्रीवादिपरिणामान्सर परस्परक्रमेण यथा कथंचित् पुरुभक्षणविषयत्वमप्यनन्तरं तेषां सीयमन परिणामंपर्यन्त इति रेतसिक्सूत्रे संसूचयिष्यते । तथा पुरुषवीर्यानुप्रवेशेऽपि योषितमप्राप्य तेषां न शरीरलाभः । तद्वीर्यं एदि ऊध्र्वरेतसाम्, वैध्यादिषु प्रवृत्तानां वा स्यात् । तदा तद्वीर्यपरिणामान्तरकमेण पुनरपि पुरुषभक्षणविषयवं प्राप्य सद्वीर्यसंसक्ततया ऋतुमतीनां योषितां गर्भगोलकं श्वेशानन्तरमेव केचिज़न्मनि भोग. श्रयस्य भोगमोक्षोपयोगिनश्च शरीरस्य लाभः, तथा, “स उल्बावृतो गर्भा दश मसन् अतः शयिल् यावद् व्याप्य अथ जायते"इति मतुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादि पूर्णे तदनुलिप्तस्य गर्भस्यश्वशुचिपटधूतस्य लोहितरेतोशुचिबीजस्य मातुरंशतपीत रसानुप्रवेशेन विवर्धमानस्य निरुद्धबशक्तिवीर्यतेजःप्राश्चेष्टस्य शयनम् , ततो योनि द्वारेण पीड्यमनस्य कष्टतरा निंस्कृतिर्जग्मेति, ‘योनेः शरीरम्" इति सूचयिष्यते । अत एव ‘तस्मात् जुगुप्सेतेति पञ्चप्रीमतिवचनानन्तरं श्रूयते । ततश्च युकमिहामुत्र च सञ्चरतो दोषाः प्रतिपाद्यन्त इति । जागराद्यत्रस्थस्य तु दोषः प्रतिपाद्यन्ते इश्येतत् न युज्यते, कफपि तास्ववस्थषु दोषप्रतिपादनात्। इहामुत्र च संचरणं जागरावस्थस्यैवेति आगरावथदोषप्रतिपादनस्य वैराग्यपादे फलितस्वेऽपि स्रष्नाद्यबस्थस्थ दोषप्रतिपादन