पृष्ठम्:भावप्रकाशिका-भागः २.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( तदन्तप्रतिपयधिकरणम् ३-१-१) ७१९ पराधिकरणस्यादर्शनात; ; संध्ये सूटिंगह ही " यद्यधिकरणानामुभयलिङ्गपदगता नमत्यथर्यःआप्नपदार्थधूवसुषुप्तविघ्न्याधारवादिपरमारममहामहिमप्रतिपादनपश्येन स्वप्नाद्यस्थादोषप्रतिपादनपरस्वाभामदित्यःशंका निराकरोति लोकान्तरेष्वित्यादिना फलिताः तेन ग्रन्थेन। अयं भावः- संस्याद्यधिकरणेषु स्पायवस्थानिरूपणस्य स्रन्तीयभय नाहमत्र भोग्यं पश्यामि ; नाह खवयमेनं संशयात्मनं जानाति अयमहमस्मीति, नो एवेमानि भूतानि, विनाशमेवापीतो भवति , नाहमत्र भयं पश्यामि " इति प्रजापतिविथोदितदोषसंसूचकांव , “ पशभिध्यानसु तिरो हितम्, -देहयोगाद्वा सोऽपीति स्थमवस्थायां वैदेहसंबन्धःषीन-अपहतपाप्मत्वादि तिरोधनवर्णनाच्च परमाममहिमप्रतिपादनपरेभ्योऽधिकरणेभ्यः स्वन|यवस्थस्य दोषः फलन्तीति { प्रथमाधिकरणस्य संशथमाहेति । अत्रयात्रयविभावे षष्ठी । कि श्रद्धादिशब्दैरिति । आदिपदेन समवृष्ट्यादयो गृह्यन्ते। पितृयाणेन पथा निवर्तने एष सोमोजेति समशब्दस्येति । निवर्तनं सञ्चरणम्, 'अथैतमेवा ध्मानं पुनर्निवर्तन्ते । इयरभ्यैव निवृत्ते: प्रतिपादयिष्यमाणत्वात् । अत्र निघर्तन इति अपादाने ल्युट्। तEञ्च पितृयणेन पथा यस्मात् खुलेकात् निवर्तन्ते, तत्र विषये एष सोमो राजेति समशब्दस्येत्यन्वयः । अयमर्थः- "आकाश चंद्रमसम्, एष सोमो राजा तद्देवनभग्नम् ; तं देवा भक्षयती' ति पितृयाणामाश्रयस्थसोमशब्दस्य यत् सोमदेहविशिष्टजीवपरत्वम्, ठेत्, “ तसिनेतस्मिन्ननौदेवाः श्रद्धां जुह्वति । तस्या आहुतेः सोमो राज संभवति ” इति पूर्वप्रवृत्पञ्चाग्निविद्यवाक्यगतस्य सोमशब्दस्य सोमदेहविशिष्टपरतामवगमयति, उत नेति श्रद्धामि(हृत्यनंतरखमध्यस्थसम शब्दस्येति। श्रद्धां जुहुतीति वlवयानंतरं यत्, 'तस्याः आहुतेः समो राजा। संभवती' ति वाक्यम्, तत्रस्थभ्येत्यर्थः। भाष्ये भूतसूक्ष्माणां सुलभत्वादिति । भोभयभोगोपकरणभोगस्थानव भोगायतनानामपि शरीराणां तन्नरथैरेव भूतैरष्टरैः आरम्भसंभवात् न तदर्थ इतो भूतसूक्ष्मानयनापेक्षेति भावः । भाष्ये रंहति गच्छतीत्यर्थ इति । रहि गताविति धातोः निष्पन्नत्वादिति भावः । ननु भूतसूक्ष्मपरिंष्वङ्गपरप्रश्नप्रतिवचनमत्रस्यैवोभ्यसनीयतथा अर्चिको