पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋ शङ्गेोपपतेरिनि द्रष्टव्यम् । जीवविलक्षणैः वस्त्विति ! जीवमेदं प्रतिज्ञायेत्यर्थः । निजानन्निति । कर्मकर्तृभावलक्ष भेदमियर्थः । तत्त्वार्थहेतुतये | जीव ! इतरथा, परब्यारव्यां दृपयति = व्योमपद्द्रष्टव्यमेित्युक्त इति । प्रमाणाकाङ्का स्वादिकं व्योमकौपधिकं द्रष्टव्यमित्युते, स्वाभाविकमे स्यात् औपाधिक वे प्रमाणाभावादिति प्रमाणाकाङ्क। भबतीति भावः ! प्रमाणमेव दर्शितं भनीति ! श्रया व्यपदिश्यत इति हेि तस्यार्थः । अतः दर्शित प्रमाणनेव भवतीति भावः । ननु, 'प्रशस्यस्य श्रः’, ‘ज्य चेनि प्रशास्यशब्दस्य ज्यादेशविधानान् प्रशस्यशब्दत् इयसुन्प्रत्थये ज्याश्शब्दनि निः, न तु बृद्धशब्दादित्याशंक्याह--य च वृद्धस्य चेति हि सूत्वमिति । उग्र च, वृद्रस्य चेति हेि सूत्रक्रम इत्यर्थः । अयं भावः--वृद्रस्य चेयत्र ज्प चेत्यनुवर्तते । वृद्धझङदीयसुन् फ्रप्रये वृद्धस्य वेति वृद्धशब्दस्य ज्यादेशे, 'ज्यादादीयस 'इति ई सुवीकरस्य आकारादेशे ज्यायशद् निष्पत्तिरिति । न तु प्रशस्यस्य श्र इति तन्निष्पत्तिरिति । 'प्रशस्यस्य श्र इत्थधिकारे पठितेन “ज्य चे ' ति सूलेण प्रकृते न तन्निप्पत्तिरित्यर्थः । अत्रापि हेतुः, 'अणीयस्वप्रतिसंबन्ध्याकारत्वज्ययश्शब्दस्येति वक्ष्यमाण एव द्रष्टव्यः । ततोऽपि ज्यायस्त्वश्रवणादिति । 'ज्यायान् पृथिव्या ) इत्यादिना पृथिव्यादि भ्योऽपि ज्यायस्त्वश्रवणादित्यर्थः । तस्य घाक्यान्तरस्थत्वादिति । यद्यपि, ब्रह्मात्मकत्वं सर्वस्य शास्त्राद्वाभ्य द्वेषादिरहितस्सन्' इत्यादिना एकवाक्यत्वमुत्तरत्र वक्ष्यते, तथापि ब्रह्मणः सर्वात्मकत्वस्य शमशेषत्वादित्यत्र तात्पर्यम् । वस्तुतस्तु