पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| उपकरणोपकाणित्वलक्षणसम्वन्धो हि जीवत्वसाधक इति । शरीरभोक्तृत्व लक्षणसम्बन्धो हे जीक्वसाधकः । न तादृशसम्बन्धो नियमने अपेक्षित इति भावः । एवमन्तमेकं तमित्।ि न तु, “शारीरश्च उभयेऽपि हि भेदेनैनमधीयत” इंश्येकं सूत्रमिति भावः । नियन्तृनियाम्योरभेदेन तत्परिहार इत्यपीति । ननु प्यन्यो नियन्तेत्यनवस्थादोषश्च न सम्भवति; भेदाभावात् । भेदे हि सत्य नवस्थादोषापत्तिरिति शाङ्करभाष्यं व्याकुर्व1ऽऽनन्दगिरिणा, भेदाभावादित्यस्य पर मात्मनो हि निरङ्कुशं सर्वेनियन्तृत्वं श्रौतम्, तदृशि च सर्वेनियन्तरि नियंत्रन्तस्य कल्पयितुमशक्यतया िनयन्तृभेदाभावात् सिद्धान्तेऽप्यन्तर्यामिणोऽप्यन्यो नियन्तेत्यन वस्था न प्रसज्यत इत्यर्थं वर्णित: : न तु नियन्तृनियाम्योः परजीव्योमेदभाव मादायेति चेन्न -ताप्याभिप्रायमाविष्कुर्वता मृषावादिगोष्टीगरिष्टन वाचस्पतिमिश्रे णैव, न चानवस्था । न हि नियन्त्रन्तरं तेन नियम्यते; किन्तु यो जीवो नियन्त प्त परमात्मैव उपाध्यवच्छेदकल्पितभेदस्तथा ख्यायत इति असकृदावेदितम् । तत्कुतो नियन्तन्तरम् कुतश्चानवस्था ? तथा च * नान्योऽतोस्ति द्रष्ट ?' त्याद्या अपि श्रुतय उपपन्नार्थाः; परमात्मनोऽन्तर्यामिणोऽन्यस्यात्मनो द्रष्टुभावात् । अविद्याकल्पितजीव परमात्मभेदाश्रयास्तु ज्ञातृज्ञेयभेदश्रतयः, प्रत्यक्षादीनि प्रमाणानि, संसारानुभवः, ििध निषेधशास्राणि च'इति नियन्तृनियाम्यभेदयैवाविष्करणादित्यास्तां तावत् । प्रतीय मानोऽपि भेदोमिथ्येति। सर्वोपीऽत्यर्थः । अत एव नानवस्थेति । जीवरभेदः मिथ्यात्वादेवेत्यर्थ । पृथिव्यादिकै प्रति जीवस्येति । यथा पृथिव्यादिकं प्रति नियन्तुः नियाभ्यभेदरहितस्य जीवस्य नियन्त्रन्तरकांक्ष, एवं नियभ्यभेदरहितस्थापी श्वरस्य तदाकांक्षा अवश्यम्भाविनीत्यर्थः । अदृश्धत्वेन परमात्मत्वपरमिति । पृथिव्यादिनियाम्यैरनुपलभ्यमान एव नियम्यतीति भाप्ये उक्तत्वात् अदृश्यत्वमिप परमात्मत्वसाधकतयोपन्यस्तमिति प्रन्थकृदाशय । वस्तुतस्तु भाष्ये नायमाशय उपलभ्यते, प्रत्युत, “अस्याक्षरस्य । “ अदृष्टो द्रष्टा ; इत्यादाविव न द्रष्टत्वादिश्चेतन धर्मविशेष इह श्रूयत इत्यादिभाप्यपर्यालोचनायामद्रष्टत्वादेरचेतनत्वसाधकत्वम्, द्रष्ट्रवा: देस्तु तदपवादकत्वमेव प्रतीयते, न त्वद्रष्टवादेरचेतनत्वबाधकत्वमिति द्रष्टव्यम् । इति अन्तर्याम्यधिकरणम् ।