पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२० श्रीरङ्गरामानुजमुनि विरचिता पन्यासाचांगल्यमित्याशंक्याह प्रश्नप्रतिवचनभ्यमित्यादिना । अत्र प्रश्नप्रति- वचनाभ्यामिति सूच्यते । न हि, " बेथ यथा पञ्चभ्यामाहुतावापः पुरूवचसो भवती ' ति भूतसूक्ष्मसंपरिष्वङ्गपत्रदनानन्तरं संपरिष्वङ्गपरं प्रतिवचनं दृश्यते । ( * यामेव । कुमारस्यान्ते वॉचमभाषथाः, तमेव मे ही " ति गौतमकर्त्तकपक्षान्तरेण व्यवधगात् । “इति तु पञ्चम्याच हुतवापः पुरुषधेचसो भवन्ति" इत्यस्य प्रथमराज कर्तृकमतिधचनस्य, ‘वेध यथा पञ्चयामाहुतौ"इति पाञ्चाय्राजकीय गैौतम्भन व्यवहितप्रश्नस्योतरवसंभवत । एवं हि तत्र श्रूयते, श्वेतकेतुमारुणेयं पाञ्चाल- रजः प्रवाहणः"वेत्थ यदितोऽधि प्रजाः प्रयन्तीति कर्मिण्यं गन्तबग्रदेशम्, “बेथ यथा पुनराधर्तसा” इति पुनराद्याद्विप्रकारम्, “बेथ फ्योर्देवयानस्य पितृयाणस्य च व्यावर्तन ।' इति देवयानपितृयाणयोः व्यावर्तक|कारों - " वेत्थ यथाऽसौ लोको न संपूर्यत” इति अमुष्य लोकस्य प्राप्तम् , ५ वेत्थ यथा पञ्चयामाहुतापः पुरुषवचसो भवन्ती " ति पञ्चभ्यामाहुतदपां पुरुषवचस्त्रञ्च पप्रच्छ । स तावदिमान् प्रश्नान् प्रतिलुभजानन् स्वपित्रे ’वेदयत् । सोऽपि च अजानन् तमेध पावल । जं यामेव कुमारस्यान्ते वाचमभाषथाः तामेव मे ब्रूही' ति पप्रच्छ । तस्य हि प्रश्नस्य, " इति तु पञ्चभ्यामद्भुतापः पुरुषववसो भवन्तीति पाञ्चालराजपुतिधचनममितीमां मन्दशश्च निंघर्तयितुम्, "इति तु पञ्चम्याभहुतधाप”इत्यदिप्रतिवचनानां पञ्चलराज कर्तृकाणां पञ्चानां पाञ्चालरजकर्तुमश्नपञ्चकव्यवधानक्रमरूपतां दर्शयतीत्यर्थः । यामेव कुमारस्यन्ते वाचमभाषथाः’ इति गौतमप्रश्नस्य पाञ्चालराजकर्तुकपञ्चमश्य भिन्नस्वेन तद्भिन्नत्वनुपपतेः। यद्ययं प्रश्नः भिन्नः स्यात्, तदा एकमेव प्रतिवचनं स्यात् । अतः प्रतिवचनपञ्चकदर्शनात् पश्चालराजकर्तुकणमेव पञ्चानां प्रश्नानामुत्र अवसीयते । अतः [एव थामेव]कुभरस्याःते बचमभाषथ। इति गौतमप्रइनस्य पाश्वलपट्नाभिन्नस्चत् प्रश्नप्रतिवचनयोः अव्यबधानपक्रमः सिद्धः। न स्थल, पञ्चानां प्रर्दन|नां क्रमेण प्रतिवचनानि प्रथभम्य प्रथमं द्वितीयस्य द्वितीयमित्येवमिति भ्रमितव्यम् । न अत्र प्रश्नक्रमेण प्रतिवचनानि प्रवृत्तानि, अपि तु, ‘वेत्थ यथा पञ्चम्यामाहुतौ' इति पञ्चमस्य प्रश्नस्थ, ‘इति तु पञ्चम्यमाहुतै'इति हि प्रथमतः प्रतिवचनं दृश्यते । न च प्रश्नप्रतिवचननमनन्तर्यपः क्रमो भ/ध्ये न दर्शित