पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (तदन्तरप्रतिपयधिकरणम् ३-१-१) ७२१ इति चोदनीयम् ; इममर्थं पप्रच्छ ; प्रतिधृषेचे श्वेति भण्यप्रभयेन नश्नानां प्रतिवचनवख्यापकेन तदनकार्यस्य व्यपनात् . होतव्यद्रख्याकांक्षायामिति । यद्यप्यपां पुरुषत्रयस्थविशेसिभवनक्रिया संबन्धमात्रं शब्दम् , तथष्याहुतीनां द्रक्ष्यकांक्षायां सन्निधानेनाऽऽप एव द्रव्यखेन संदध्यन्ते । अतश्च अपां पञ्चम्यामाहुसै, त.सामेवायां पुरुषाकरेिण भरि में वेत्थ किमिति प्रश्नवाक्यार्थः पर्यवस्यति ॥ १ च अपां सन्निहितत्वेऽपि त' त्रिधेः पुरुषवचस्त्रविशेषितभवनक्रियान्वयार्थतया अभ्यार्थसन्निहिताभिः अद्रेः अ हुतीनां । न विशेषितत्वं संभवत । न हि, ‘अश्वेन गच्छति, श्वेतेन पटेन प्रावृतः'इत्युक्ते पद्यर्थसन्निहितेन तेनथोऽपि विशेष्यत इति वाच्यम्। -समक्ष यां अःयार्थसनि हेनस्यापि अन्यविशेषरुमसंभवत् । 'मूलतः शाखां परिशस्य वेषं करोती' त्यल्ल परिवासनपादानतयान्वितश्र मूलत इत्यस्य उ५वे भणं करोतीत्यत्र साओंक्षेणाप्यन्वितस्वस्य प्रयुक्तलक्षणे दर्शितन्वदिति भावः । ययग्नेस्थ। श्रद्धेर। ननु यथान्तरस्त्रयेऽपि प्रथमेऽग्नौ भुगं श्रद्धां परित्यज्य स्वास्थ संनिधिमात्रमवलम् आो होम्यस्वेन परिसरप्यन्त ३स्ये त् कथमिति चेत् असतानविरोध्युक्रममतप्रश्नवद् । एवषो होम्यस्त्रस्य निर्णग्रभत् । उ५संदरे, ‘इति तु पञ्चम्यामहुव५: पुरुषवचसो भवन्ती' त्रापि तथैव प्रतीतेः । वाक्यान्तरस्था था श्रद्धा प्रतिवचनलक्थमध्यस्थ। , अशब्द मध्यवचनः, मध्येऽपि तत्कार एव उपपादितः “ इति ग्रन्थकृतैव, ‘प्रथमेऽश्रवणात्’ ,त्य च वक्ष्यमाणक्षन् । . ततश्च संदशन्यायेनोपक्रमाधिक णन्यायेन च तदनुगुणdथैवामानं लभतेन तद्विरोधेनेत्यदोषः । परिणमस्यायोग्येति । इदमुपलक्षणम् - आतमधर्मपायाः श्रद्धायाः आरभतो निष्कृष्य हे भासंभवच्चेष्टपि द्रष्टव्यम् । ए. त् ,र्वम् , '" प्रमेऽ. श्रवणादिति चेन्न त एव ॐ (पश्तो:’ इति सूत्राभिप्रेतं ततैवपन्थसनीथम्, प्रतिपत्रुि- संक्यानगतावेक्षणन्यायेन इहोपाळ(भ्यस्त ?)मिति द्रष्टन्यम् । प्रश्नमतिधचना भ्यामिति । प्रश्नयोर्निरूपणे प्रश्ननिरूपणे , ताभ्याभिन विग्रहो श्स्यानाम् ( निर्वापित ) इति भावः । 91