पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२३ श्रीरङ्गरामानुजमुनिविरचित मकवच भूयांस् ३-१-३. शंकग्रन्थस्थपरिष्वङ्गशब्देनेति । अस्य पूर्वेणान्वयः । कथ परिष्क इति शंकायमाह यात्मकखादिति भाष्यग्रन्थेन असमकवत् परिष्वङ्ग इत्यभ्यो दर्शित इति भावः । प्रणगतश्च ३-१-३ अत्रान्तरसाध्यान्वयव्याकृत्यर्थमिति। भूयस्यादित हवंशस्य यन्न साध्यम् केवळनामष श्रवणमुपपद्यत ' इति - तदन्वयव्यावृत्यर्थमित्यर्थः । अभ्यादिगतिश्रुतेरिति चेन्न भाकस्वा ३-१-४: औषधिवनस्पतिषु चाप्ययरहितैरिति । मृतरय लेन्नां केशानां च उप्लुयोध्नुय औषधिघनस् तिषु अप्प्रयदर्शनादिति भावः । लोमभिमानि देवता इति । अग्निर्वाग् भूत्वा मुखं प्राविशत् , वायुः प्रणो भूस्वा नासिके प्राविशत् , आदित्यः चक्षुरैव अक्षिणी प्राबिः त्, दिशः श्रोत्रं भूव कलौं प्राविशत् , ओष धिवनस्पतयो लेमानि भूवा व प्रविशन् इत्यादिवाक्यपर्यालोचनया ओषध्यम मानिदेवतानां लोमाभिमानिदेवतानेव धृवथ सिद्धम् । ततश्च, 'ओषधीर्भनि वन स्पतीन केश"इति वृहदयवाक्यस्यापिलोमभिमानिदेवता ओषध्यभिमानिदेवता स्वप्प्रयो नर्म तदभिमन्तृवरूपसन्नियन्तृवधरित्यागः इत्यर्थः समाश्रयणीयः, एवं वागदिष्वप्युपपद्यत इति भावः । नन्यभ्यादीनां भरणकाले वगाद्यभिमाभि- स्वपरित्यगे प्रणनामुकान्तिगतिः चन्द्रसंवादादिर्यापापि न सिढ्यति । ततश्च, प्राणगतेश्चेति सूत्रसामञ्जस्यं परितः प्रकारान्तरेण सूत्रसामञ्जस्यमेवं दृढोकृतं स्यत् । ततश्च वागादीन्द्रियाणां प्रियमणानुपकारकत्वेन असस्करपल्वेन अपीतसाहयत् वागादिरपीत इत्युच्यत इयुषचराश्रयणमेव ज्याय इति चेत् नियमणीबं प्रति वागादीनमुपकारविशेषादकानुकूलाभिमानविशेषपरित्यागस्यैव विवक्षितत्वात् । न च भाक्तधश्रयणेः अविशिष्टे अमझपनेन अपीतमदृश्यात् भाक्तवमिति परोक्तं किमितिं नमश्चीयत इति । वाच्यम् - शरीखचिशब्दानां शरीरिपथैस्सवस्य सिद्धतया बागादिशब्दानां तद्देवतापरस्वस्य संभवात् तत्राप्ययभूते-