पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ( तदन्तरप्रतिपत्यधिकरण ३-१-१) ७२३ रभिमानविशेषपरिस्याममात्रेण कथञ्चिदुपपतिरस्तीति सदपेक्षया ज्यायस्यमिति भाष्यकारःभिप्राय : | अमृतवदिति चेन्नेष्टादिकारिणां प्रतीतेः ३-१-६. ननु अभिनेत्र बक्थ इति भाष्यम्थुक्तम्, पितृयणयवय एवेष्टदिकारिणां सोमराजभावः श्रूयते; नासिन् पञ्चन्निविद्यालये इयम आह मह्त्रय इत्यर्थ इति । मध्ये सोमराजान इति निर्देशः समसन्तविधेरनित्यत्वात् , तस्य च, ‘प्रतेरंश्वादयस्तपुरुषे " इति अंधदिषु राजशब्दपठेन ज्ञापन । सोम राजान इति वा, सोमो राज्ञा इति च पाठः समीचीनः । उक्तप्रकारेणानुतिष्ठन्तीतिं । श्रुतौ इतिशब्दः प्रकारवचनः । नती दृष्टी पूर्त दत एवेंजतीपकानि कर्माणि सुकृतशब्दवाच्यानेि येऽनुतिष्ठन्तीत्यर्थः । उक्तप्रकारेणेत्यस्यर्षि स एवार्थः । पूर्वश्वनावनुष्ठानप्रकारस्यमुक्तेः तद्योगी भवतीत्यर्थ इति । इदं तु (च) रेस्सिवसूत्रे ग्रन्थकृतैव स्पष्टयिष्यते। उभयत्रसमाजशब्देनेति । इदमुपलॅक्षणम् धृलोकस्थानसंबन्धाधवेनेत्रापि द्रष्टव्यम् । तत्सेवकत्वादिति । नृत्तगीतदिन तसेबकवादित्यर्थः । परे स्वित्यादि द्रवद्रव्यभूयादिति पूर्वेणान्वयः । अग्निहोत्रादि- कर्मणां प्रवद्र्यसाधनकसया ततकर्मसंबन्धषु दधिषयःप्रभृतिषु दृविष्णु भूयसी नामपामुपलम्भान् त एवऽऽ इदंष्शब्देनाभिधीयन्त इति भावः । “ते या एते आहुती = अग्निहोन्नाहुती । इदमिति । दृथिवीमित्यर्थः । अपूर्वरूपेणेति । कर्मसमवायिन्य आहुतिमध्य आg: अपूर्वरूथास्सत्यः तान् दृष्टदिकारिणं जीवन परिवेष्टयमुं लोकं फलदाय नयन्ती ५ तिं शांकरभाष्योक्तेरिति भावः । जीवान् परिष्यजत इतेि पाठः । ‘पदैकदेश इति । यथा परैकदेशे दग्धे पट्टो देब्रे इति । व्यवहारः अमुल्यः तथा. ते . वा एते आहुती के’ इत्यत्र आहुतिशब्दस्य आंहुयेकदेशे प्रयोगऽमुख्यस्यादित्यर्थः। पूर्वपक्षद्वत्राणि (क्षप्राणि) याख्या तानीति । पूर्वपक्षसूत्रस्य व्याख्यातानीत्यर्थः ।। ननु चुपृथिवीपुरुषयोषिदूषणां प्रत्यभिज्ञापकानां पश्चानिचिद्यथां भूयसां सत्त्वेन षटप्रश्नब्राह्मणप्रत्यभिज्ञानमस्येव । किञ्चिन्न्यूनातिरेकवशेन प्रअभिज्ञाभंगे