पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२४ श्रीरङ्गरामानुजमुनिविरचित " अर्चिरादिना तप्रथितेः ", ५ सगंभेदादन्यत्रेमे " इत्यद्यधिकरणविरोधप्रसं । देशत तृप्तिहेतु वेन शूननां पुरुषत्रचत्वर्थतावस्थाविशेषस्यापि मानुपपत्ति: ; " + देव भक्षयन्त"ति छु यस्य स कर रिणःमदेहगमदेषभक्ष्घस्वस्य जीवे, “एतदेवामृतं दृष्ट्वा तुष्यमित " इति ध्यायेन तृप्तिहेतुभूतदर्शनकर्भर रूपनया(नाव?) सिद्धान्तिनोऽपि संस्तवेन देन नृसिंहे स्वस्य वृष्ट्यदादिपरिणामविरोधिस्मादित्यस्वरसाद ह। भवतु या वि भाग] आहुतीनामिति । यदा शब्द एवेति । अप्शब्दस्य पुरु3शन्माः वीिक.0 निर्वाहय लक्षणलपिं समाश्रयणीयस्य जीवपरस्वस्य अन्तरेणैव लक्षण मुख्यया धृत्या सिद्धौ कतत् धरियजेदिति भावः । चन्द्रप्राप्तिदशयमिति। एष इत्येतFछब्दस्य, " आकाश'चञ्चमसमभिसंभवन्ती' ति पूर्व.नर्देष्टचभि संभत्र विfि ऋजीव रामभीरवत् चद्रमाभ्यनन्तरं सोमरशत्वे सिद्धे तुरप्रत्यक्षभिश्नात् पलानिं वद्ययामपि संभभवस्य चन्द्रमप्यनन्तरभवखे सिद्धयती3ि भावः । एष इति सर्वनामष देने । प्रथमान्त धनमपदेने यर्थः । विभक्तिसारूप्येण प्रथमात्रनिर्दिष्टचैव धातुर्जीवस्य परम्शों युक्तः । ‘प्रजापतिर्वरुणयाश्वमनयत् , स स्वां देवतामिच्छेत्' इत्यत्र स इति प्रथमान्तपदेन न चर्यन्तनिर्दिष्टस्थ प्रतिग्रहीतु वरुणस्य ग्रहणम् ; अपि तु समानविभक्तिनिर्दिष्टस्य प्रजापतेर्द्रहणमिति तस्यैत्र, ‘चारुणान् चतुष्कपाल फर्चपेत्"इति विहितेष्टिरिति पूर्वतन्त्रे ( ) स्थितवदिति भावः । न च विभत्रयैकरूप्येण प्रथमान्तनिर्दिष्टस्य ग्रहणे, ‘स उतमः पुरुषः" इत्यत्रापि स इति तच्छब्देन, र एघ सं१मादोऽस्सत् शरीर त् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति पूर्व शक्ये प्रथम:संप्रसदशब्दनिर्दिष्टस्य जीवयैव ग्रहणे स्यत्, न तु 'परञ्ज्योतिरुपसंभवे ' ति द्वितीयान्तपदनिर्दिष्टस्य परस्य ब्रह्मण इति न्वेन - प्रथम/न्तनिर्दिष्टस्य जीवस्य स इयनेन प्रइ णे तस्य, उसमः पुरुष इति प्रति ड्रभा पुनरोत्तमवस्य जीवे आधितत्वेन तत्र विभवस्यैकदृष्यावगतसंभ्रमादपत्र बच्यजीवपरिस्य गेऽपि असतिं बाधकं विभक्यैकरूप्यस्य । नियमभवसंभव त् । विभक्तिमात्र येति । वचनमात्रस्येस्यर्थः । एवभुसरत्नपि विभक्तिशब्दो वचनपरो द्रष्टव्यः । विंभस्यर्थक्लेशस्य प्रभक्तेः । ततश्च बहुपलीकप्रयोगेऽपि ; “ पत्र सन्नवे रयेकवचन त् वाक्यस्य प्रति दिकस्य च गुणभूतं वचनं प्रयेकमेकवाभिप्रायेण वा जायिभिप्रायेण वा योजनीयम् । अभ्युदितेर्ट, ‘ यस्य हविर्नितं पुरस्तचद्रमा