पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकरिक १ तदन्तरप्रतिषत्यत्यधिकरणम् ३-१-१) ७२५ अभ्युदि. - स त्रेध। तण्डुलान्विभजेरी इत्यत्र तण्डुलानां त्रेध। विभगो ने विधीयते ; ये मध्यमगुरिल्यादवक्यैरेव मध्यमादिविभगस्य सिद्धत्वेन वाक्यवैश्री प्रसंगा; [अपितु?) तण्डुलशब्देन दर्शिकहविर्लक्षयिस्य तस्य पूर्वदेवतापनयो विधीयते । इत्येऊं वावयवैयर्थाय वाक्यान्तर्ग:बहुषदाम्वरस्याश्रयणे न्यायसिद्धं वाक्यावैयथ्य वचनमत्रम्यास्याश्रयणे कैमुत्यसिद्धमिति भावः । त्रिभयर्थनिर्बन्धभवदश- नादिति । एकवचनान्सनिर्दिष्टस्य एकवचनान्तेनैव निर्देशः, बहुर्वचनान्त निर्दिष्टस्य बहुवचनान्तेनैत्र निर्देश इति नियमभाव इत्यर्थः । ननु पश्वाग्निविधायामपीति । अयं भावः – पञ्चनिविद्यायां सेमराज- शब्दस्य चङ्गतरविषयस्वे सिद्धे तप्रत्यभिज्ञापनेन प्रयोजनवत्तया । ५ध सोमो राजे' ति पितृयणचये तच्छब्दस्य याप्तृविषयत्रं स्यात् । पश्चान्निविद्य वाक्यस्थ सोमराजशब्दस्यापि वःद्भविषमञ्जरवे, " एष सेमो राजे' त्यस्यापि प्रष्तृपरस्वेऽपि निष्प्रयोजनत्वविशेषात एकमचनस्वारस्येन चन्द्रविषयचमेव स्यादिति । अस्य सोमराज, देस्त्रेति । पञ्चःमिबिछचाक्यस्यसोभर जशब्दस्येत्यर्थः । चन्द्रव्यति रिक्तविषयताज्ञानभानमात्रश्नमिति । तम्यं 'वद्रविषयस्त्रनिश्चयेऽपि पितृ यणचक्ये एष सोम इतीष्टदिकारिणं निर्देश्य पवनविद्ययवाक्यप्रतिपन्नचन्द्राभेद बोधनासंभवात् । ननु तावता चन्द्र विषयस्वनिधयभावस्य प्रतिबन्धकाभावत्वेन पेक्षितस्त्रेऽपि चन्द्रव्यतिरिक्तविषयत्वनिश्चयो नापेक्षित इति चेत्, सत्यम् । चन्द्रव्यतिरिक्तविषयसनिश्वयसामग्रोभूतसंभमहोग्यत्वानुपपत्तेः सत्त्रात् इदं तथोक्तमिति द्रष्टव्यम् । संभवहोम्यस्यानुषपस्येति । “सोमो राज्ञा संभयति", ‘समें राजानं जुहती ' ति प्रति दितसंभवहग्घस्वरोरनुपपत्येत्यर्थः । एतावत् ज्ञाप नेनेति । ननु चन्द्रप्रसिदशायां श्रद्धाहुतिसंभूतसोमरजभावज्ञापनम् , एष सभो राजे' ति वाक्यस्य प्रयोजनम् । एष इयनेनाभिसंभवतीति’ लट। वर्तमानाभि संभवविशिष्टश्चन्द्रं प्र| भुवन् जीवः कथ्यते । सोमो राजेत्यनेन तु, ‘तस्या आIहुतेः समी रा। संभवती' ति पञ्चभिविद्यवाक्यात् प्रतिपन्नश्रद्धहुते सृपधमानः सोमो राजा अभिधीयते । ततश्च तयोरभेऽबोधने चन्द्रमाप्तिसभराज भावयोरेककलवप्रतीतेः चन्द्रप्रप्तिदशायां सोमराजभाघस्सिद्धधतीयेवं क्लेशेनोप