पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२६ श्रीरङ्गरामानुजसु नेि विरचिता पादनीयस्य चन्द्रप्रप्तिदशायां सोमराजंमावस्य प्रयोजनत्वं किमित्यभ्यते, एष इति निर्दिष्टस्य प्राप्नुः समो राजेखि प्रवाग्निविद्यमध्यस्थसोमराजभेदबोधनेन सिद्धयतः पञ्चाग्निविद्यावाह्यगतसोमराजशब्दे देव्वेष्टादिकारिविषयत्वस्यैव प्रयोजन स्वोपपत्तेरिति चेत्- सम्यग्; प्रयोजनान्तरस्य संभत्रतः यागायोगात तदप्युपन्यस्तम् । ननु एष समो राजेति इष्टादिरिणिं प्रयुज्यमानस्य समशजशब्दस्य पनि विद्यावाच्यसोमराजशब्दगौणार्थं भूतश्रद्धहुतिसंभूतामृतमयदेह (देहभेद ) बोधकत्वं न युज्यते । अतस्मिन् तच्छब्दस्य प्रयुज्यमानस्य तरसादृश्यबघरुवमेव ; न तु तत्सदृशगौणार्थमेदबोधकत्वमित्यत्ररसदाह - अथवेति । चन्द्रसादृश्यज्ञान मेवे(न्नपनमिति । तद्देवानामन्नम्' इति वाक्यशेषे तस्यैव विवरणदर्शनात्, देवनमस्रम् - देवानामुपभोग्यमित्यर्थः । न दे तत्सादृश्यप्रतिपादनमफलमिति वाच्यम् तस्य, तं देव भक्षयन्तीति देवधभोग्यस्वरूपभक्ष्यवप्रतिपादनेनार्थवत्रात् । । चस्मिन् पक्षे पञ्चत्रिविधवाक्यगतसोमर जामेदबोधनाभवत् तद्वतसोमराजशब्दस्य इष्टादिकारिविषयत्वासिद्धेः, ' अघ्नत्वादिति चेत्रेष्टादिकारिणां प्रतीतेः ’ इति सूत्र विरोभः । पवामिविद्यायाम्, ‘आपः पुरुषवचसो भवन्ती' ति चेतनवाचिपुरुषशब्द सामानाधिकरण्येन सिद्धृषपते: गौणचन्द्रपदप्रयोगविषयवश्चलोकसंबधिवक्रत तदैक्यप्रत्यभिज्ञानस्यानुनिष्पादिनः प्रत्याख्यातुमशक्यवादिति भावः । तेषां न सोम राज !ब्दाभिलषत्वमिति । किमिष्टदिकारिणां समराजशब्दगौणार्थवं निषिध्यते, उस मुख्यार्थत्वमिति विकल्य आधे घथति - छान्दोग्यस्थस्य सोमराज शब्दस्येति । यथा, ‘इयेनेनाभिचरन् यजेते ' त्यत्र श्येन इत्यस्य कथं नाम यागे प्रवृत्तिः स्यादित्यघमर्थम: यथा वै श्येमः" इत्यादिव प्रवर्तत, तद्वदिति भावः(यर्थः) । द्वितीयमिष्टापस्य दूषयति - न हि दृस्यन्तर इति । इति तदन्तरप्रतिपत्यधिकरणम् ।