पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ७२७ (२) कृतात्ययाधिकरणम् नृत कृतययेऽनुशयवाम् दुष्टस्मृतिभ्यां यथेतमनेवञ्च १३१-८. अन्न भाष्ये पुनरावर्तनश्च आम्मतमित्यस्यानन्तरम् , “ अथ य इमे ग्रामे दृष्टपूतं दशभिर्युपासते ते धूममभिसंभवन्ती एयभ्य इयध्याहृत्य. याव संपतमृषिस्य अथैतमेवाश्वानं पुनर्निवर्तन्त " इयन्तमित्यन्वयो द्रष्टव्यः । यावत्संपातमिति भाष्योपाच्छंतिवघयेन पितृयाणपधनननं न दोषः । अथ वा केवलेष्टदिकारिणां धूमादिना पितृयणेन पथ गमनं भूत्रपरिषंगादिप्रकारयुक्तं चिन्तितमिति शेषपूरणेन समाप्तं वाक्यम् ; कर्मफलावसान - इत्यादि तु वाक्यान्तरम् । अस्मिन् पक्षे अवान्तरसंगतेः भाष्ये अष्ठमः प्रतिपादनात् विषय शुद्भयथै अत्राससंगत्यर्थश्चेति टीका सुसंगत।पादसंगतिची संगत्यन्तरमनयो रधिकरणयोर्दर्शयति यावत्संसारमित्यादिना । संगतिरित्यर्थ इति । अनेति शब्दः प्रकारवचनैः। अर्थः प्रयोजनम् । एवंजातीय संगतिः फलितेति यावत् । भुक्तशिष्टं कर्म न शिष्येतेति विरोधमोक्षदं – तच्छब्द इति । अवशिष्टं कर्म न संभवतीत्यर्थ इति । नावशिष्यत इत्यस्य न संभवतीत्यर्थ इति भावः । चाक्यवैयमिति । यावन्मरणं, जीधनमिति वाक्यवदिति भावः । मध्ये संपत- अत्यनेनेति । करणे घजिति भावः । अभ्याञ्चदिति । यद्यपि, “ कम ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामस्समृध्येत » इत्यादौ अभ्यागन्तृवचनत्वं न संभवति; प्रोक्तं क्षिपवचनं तु संभवति - तथाप्यन्नस्यार्थस्य संभवत् तथोक्तमिति द्रष्टपम् । भाष्ये प्रयचक्षतेष्विति निर्धारणे सप्तमी । भाष्ये दर्शयतीति । श्रुतिरित्यनुषज्यते । गौतमापस्तम्ववचनमिति । वर्ण इत्यादि गौतमधचनम् ‘ तत इयादिं अपस्तम्बवचनम् । भाष्ये यावत्संपातमिति फलदानप्रद्युतद्धर्मविशेषत्रिषषमिति । यावन्यस्य कर्माणि, तानि सर्वाण्यपि कदाचित् चन्द्रमसमडेन ने भोक्तुं शक्यन्ते ; अनादिजन्ममरप्रवाहे केषाञ्चित् कर्मणां ततः प्रगेवं भुक्तवत् ; नन विधदेवमनुष्यपशुपक्षिसरीसृपादिदेहभयवेन भूतानां कर्मणप्रमेकेन’ स्व(?)-