पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२८ श्ररङ्गरामानुजमुनिविरचित शरीरेण भोक्तुमशक्यत् । तस्मादुपक्रमतस्यापि संपलशब्दस्य स्वत एव संकोचकापेक्षायां स्टूयनुगृहीत- उपसंहारगत- रमणीयचरणादिश्रुत्यनुरोधेन तथा संकोचः कर्तुं युक इति भावः । सद्यवच्छेद इति । फलदशनाप्रवृत्तार्थकमैंक देशनिशस इत्यर्थः । स्वर्गकामो यजेतेति श्रुतिद्वारस्वरुद्धमिति । स्वर्गार्थ ज्योतिष्टोमस्यैव भणीययोन्यादिफलवे स्वर्गस्य निरपेक्षसध्यप्रतिपादकश्रुतिविरोध इत्यर्थः । अत एव, सौर्यं चक्रे निर्वपेत् ब्रह्मवर्चस कामः " इत्यादिवाक्यप्रति पतंत्रक्षयंपादिफलेषु सौर्यादिषु शास्त्रस्य बहुविषयत्रसिद्धयै विश्वजिन्यायेन स्वर्गस्यापि फलस्वे करुयमाने भुमिति मननिपपेश्नसाध्यवर्भगप्रसङ्गात् । स्खद्यर्थ स्वमियुतं ( ) पूर्वतन्त्रे। अत एव सर्वकामसाधनस्वेन प्रतिपन्नज्योतिष्टमादेरपि एकस्मिन् प्रयोगे न फलद्वयसाधनभ्रमित्यपि पूर्यतन्त्रे ( ) वर्णितमिति भावः । भाष्ये फलानुभवमश इति हे ? पवसी । “ विभाषा गुण ” इति योगविभागात् । फलानुभवेन नाश इत्यर्थः । प्रायः पापं विजानीय चिते तस्य निरोधनम् " इति पापस्यैव प्रायश्चितनयस्त्रम् , न पुष्यस्येति शंकं निरस्यति - पुण् कर्मणे मुमुक्ष्यपेक्षयेति । ननु यथेतभनेधश्चेति सूत्रखण्डो वयर्थः । निवर्तनीयशङ्कया अभवत् । श्रुतिवाक्य स्वस्यार्थस्य स्पष्टं प्रतिपादनात् । अतो न्यायनिबन्धनार्भके शास्त्रे (सूत्रे ) किमर्थं तन्निबन्धनमिति चेत् - अत्र ब्रूमः - - अथैतमेवध्याने पुनर्निवर्तन्ते यथैतमाकाशम् ” इति शब्ददारोहपर्वणामेवावरोहेऽपि प्रतिलोम्येन क्रमप्रतीतवापि, ‘आकाशाद्वायुम् ’ इत्यौपसंहारिकबहुवाक्यानुरोधात् । यथा यथेत मनेबवररोहणमभ्युपगम्यते, तथैवोपकरणैश्या यावदिति श्रुयाय निरवशेषकर्म- प्रतीतावपि, ‘रमणीयचरणारे ‘कपूयवर। ’ इत्याद्यौपसंहारि फबहुवक्यानुरोधात् सावशेष एव कर्म भोग इति दृष्टान्स वनर्थमिति चरणदितेि चेन्न तदुपळक्षणार्थेति काजिनिः ३-f-९. पृथनिर्देश भिन्नार्थत्वकृत इत्यर्थ इति । अत एव, “ न वायुक्रिये पृथगुधदेशात् ” इति पृथगुपदेशस्यार्थभेदनिबन्धनवं सूत्रितमिति भावः । सुकृतदुष्कृते एवेति तु बादरिः ३-१-११. आचारशब्दस्येति । पूर्वपक्षिणा आचारवाचिनोपन्यस्तम्य चरणशब्दस्य त्यर्थः । भाष्ये पुण्ठं कर्माचरतीति । आङ्यर्गस्य प्रयोगस्वविवक्षितः ; अत