पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अनिष्टादिकार्यधिकरणम् ३-१-३ ) ७३१ “संयभने स्तनुभूय " इति पापफलानुभवमर्शकसूत्रावरुणभष्यवान् तथोक्तमिति द्रष्टव्यम् | यमाज्ञयेत्यर्थ इति । ननु च संयमनषदं निधने प्रसिद्धम्; न तु शासने । तत्रापि यमशासन इत्यर्थश्च दुर्लभः; अमस्या प्रकृतन्नात् । निमित- सप्तमी चास्यन्तलियो। निमितान् कर्मसंयोगे सप्तमी वक्तये' ति प्रयोजनसण निमित एव, कर्मसंयोगे च स शिष्टा । यथा, चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति । कुञ्जरम् । केशेषु चमरीं हन्ति सीनि पुष्कळको हतः ॥” इत्यादौ । अत एव कैयटे, " क्रियाफलमिह निमितत्त्वेन विवक्षितम् । यत् क्रियायाः प्रयोजकम् , यदर्थः क्रियारम्भः, तत, " हेतौ “ इति तृतीयायां प्राप्तयौ सप्तमी विधीयते, तस्य निर्मितस्य कर्मण यदि संयोगः संबन्धः। तेन, चेतनेन धान्यं लुनातीत्यत्र सप्तमी न भवति, वेतनस्य धान्येन संयोगाभावात् ?" इति वर्णितम् । न चात्र यमाज्ञायाः प्रयोजनतया निमित्तत्वमस्ति । संयमन्शब्दस्य यमज्ञपत्वे, ‘तन्नपि च तद्वचषरादविरोधः' इति न सामञ्जस्यम् । यमसदन-हि यमसदननरक गमनयोः विरोधशङ्कापरिहारार्थतया सूत्रे समञ्जसं स्यात् । तथा संयमनपदस्य यज्ञपरस्वे तरसुनातरणभष्यग्रन्थस्यापि न सामञ्जस्यम् । न च पुणस्तर सिद्धयमसदनगमनमदय विरोधाशङ्को स्थितिरिति टीमयमुपपादितमिति वाच्यम् सस्याविक्रिष्टवत् । संयमने यमशासने तत्प्रयुक्तयमयतमा अनुभूयेति भाष्यस्याषि, यमश(सने -- शाम्यस्मिन्निति अधिकरणे ल्युट्यमज्ञाविषये संयमने पतने यमप्रयुक्तयातुना। अनुभूयेति व्याख्यानसंभवत् । ‘‘ तत्रापि च तद्यापाराद बिरोधः" इति सूत्रवतारिकभाष्यानुरोधेनार्थाश्रयणे दोषाभावादिति चेत् - सत्यम् ; सुरुभिप्रायदर्शिबोधायनवृत्त्यनुसारेणार्थस्य वर्णनीयत्वेन एवं व्याख्यानोपपतिः।

  • प्रभवति संयमने ममापि विष्णुः " इत्यादौ संयमनशब्दस्य यमपुरवाचित्वप्रसिध्य

भावाश्च । परिpस्यमनसया ग्रमाज्ञायाः फलवेन निमिस्त्रसंभवत् । कर्मसंयोगा भावेऽपि ससम्भ्भु नानुपपति: । अतएव ‘अती येनदर्शनमिच्छति ” इयल, ‘अन्तर्धिव्र्यवधानम्, अन्त निर्मित इति निमितEझमीति व्याख्यातं श्रुतिः। अत्र हीच्छयकर्मणा अदर्शनेन अन्तर्धयगो नास्ति । ततध्धन्तर्धावित्यत्र कर्मसंयो