पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३३ श्रीरङ्गरामानुजभुनिविरचिता भावेऽ, प्रयोजनतया निमितनस्याभावेऽपि निमित्तमात्रं सप्तमीदर्शनम् अत्रकवि । न दंषः । ननु अत्र पदमञ्जर्याम , “ निमित्तत् कर्मसंयोग " इति यदि कारणं निमि गृधते, ‘जङघत् बद्धः अत्रापि प्राप्नोति । तस्मात् प्रयोजनस्य निमित्य प्रणम् । यथा ५ कर्मणि द्वीपिनं दन्ती " त्यादौ । हन्तर्धानम दर्शनस्य कारणम् । अन्तर्हितः खसीौ न दृश्यते ? तस्मन्निमित्त सप्तमी निम्तिप्तमी । पश्चअर्थस्य शेवविवक्षया पट्टसभासः । तत्रश्च, । “ यस्य च । भावेन भावलक्षणम् " इति सरसप्तमी च, 'सप्तम्यधि रणे चे' ति विषयसप्तमी वा भविष्यतीयुक्तमिति चेत् ३%पि तथाऽस्तु । अथवा, ‘संयमने यमशासने तत्प्रयुक्तयासन अनुभूये ' ति भाष्ये संयमन इत्यस्य यमशासन इति नर्थकथनम्; अपितु संयमने यमपुरे यमशासने सति यमाज्ञाय स त प्रयुक्तयातना अनुभूयेत्यर्थः । अयमेवार्थः संयमन इति निमित्त सप्तमी ; यमक्षयेत्यर्थ इति टीकाग्रन्थस्याप्यभिप्रेनः। अर्थ बघण्यामःर्थः - संग्रमनयदि .क्यस्थयमशासन दे निमित्तसप्तमी । । सा च । पूर्वने अपादिता । न चै संयमनाप्तेः नरकागमनस्य च विरोधशङ्कथाः संभवत् , " यमसदनमाप्ति र णि वचनानि पुरणादिषु पठ्यन्ते; तन्निबन्धनेयं श "इ. दी ग्रन्थस्यावारमिति वाच्यम् -- न हि संयमननःकामनयोर्यभशृइनरक गमनयोः, ‘तत्र यिं च तद्वयापारादविरोध " इति विरोध आ कथ परिहृतः; अपि तु संयमेन इति सूत्रे यमपुर प्रवेश एवोक्तः; न तु सदनप्रवेशः । तमध सूत्रे प्रति पान विरोधसंभवात् , ' यमसदनपाठिराणि वचनानि पुराणादिषु पठ्यन्ते, तन्नि बन्धनेणें जें । तिं ग्रन्थः संगच्छते । इत्थं हि, " तन्नपि च तादृशपदविरोध" इंन्यस्थ शर्करभाष्यंम , “ ननु सप्तसु लोकेषु गतां कथं यमसदनम्नतिः” इति । अयं लो के. नास्ति पर इतीति । “न सांपरायः प्रतिभाति बालं भRञ्चत विस्रमेहेन मूत्रम् । अयं लोको नास्ति पर इति मानी पुनःपुनर्दशमपद्यते मे " इति कठवलीषु मृस्योचिकेतसं प्रति वचनमिदम् । सम्यक्= अवश्यम्भावेन श्रर =परत , देहपात्रस्य पश्चात् ई .ते = भ्रश्यत इति संशयः । तत्राप्यर्थःसाधन- विशेधस यः बाल-विवेकिनम् , अत एव प्रमथतम् = अनवहितं प्रति । भःति । अत एव, अयमेव लोकः स्नानादि पेऽस्ति; न परः = पश्लोकः