पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अनिष्टादिहर्यधिकरणम् ३-१-३) ७३३ इति भानी = इति मननशीलः तदनुरूपमाचरन् पुनपुनर्जन्ममरणप्राप्या मम वशमापद्यत " इथेत्रम् , अयं लोक' इत्यत्र एवशब्दमध्याह्रय व्याख्यातं परैः। आचार्यास्तु चशब्दमध्याहृत्य व्याचक्षते अत्रघ्नच सुखं नास्तीत्यर्थ इति । देहान्तरोपभोग्थमिति शेषः १ भाष्ये“ चैत्रखतं संग भने जननम्” इति संगमने संगम्यमित्यर्थः । स्मरन्ति च ३-१-१४, भाष्ये ‘ स्मरन्ति चे' ति सूत्रस्यानवतरिश्वन् स्वयमवतारयति -- तद्वति दर्शनादित्यत्रेत्यादिना । संयमने स्वनुभूयेतरेषामारोहधरोहै। ” इति प्रतिज्ञाते तत्रैव पापफलानुभवार्थे प्रमणप्रदर्शनं कुचिम्; न तु तद्तौ । अतस्तदूतिदर्शनादित्यर्थं अनुशयानः सूत्रकारः पापफलानुभदर्शकम् , ‘“ संभे चैते वशे यान्तीति स्मृतिवचनमेव प्रमाणं दर्शयति, ‘स्मरन्ति चे' ति सूत्रेणेत्यर्थः । नन्विदानीमपि स दोषस्तदवस्थ एव । “ अङ्गुलस्य ऋभागगेऽपि न सहेऽस्ति द्विजसत्तम । न सन्ति प्राणिने यत्न कर्मबन्धनिबन्धनाः " इति प्रकृत्य, “ सर्वे चैते वशे यान्ति यमस्य भगवन् बिकल " इति हि संर्यते । न हेतद्वचनं पापिनां यमयातनरूपफलानुभवे प्रणयितुं शक्ष्यते ; थमभ्रश्यतामात्रस्सरणात् ; सर्वसाधारणस्वेन पापिमात्रपर्वा- भावश्चेति चेत्र - “ आयुषोऽन्ते तदा यान्ति यातनस्तत्र चोदिताः " इति पाप- फलयातननुभवदर्शनात् । न चैतस्य सर्वसाधारणत्वात् पापिनां पापफलानुभवे न प्रमाणीकर्तुं शक्यम् (मिदमिति शङ्कयम् ?} - उत्तरत्र भगवद्भक्तानां यमत्रेषय गमनभावमतिपादनेन, "सरे चैते वशं यान्ति " इति वेचनस्यानिष्टादेकारिमन्न- विषयवस्य निश्चेतुं शक्यखत् । नन्वेतस्य वचनस्य पापफलमूतधातनानुभव प्रदर्शनपर्यन्तत्वे, " सरन्ति च यमवश्यतां पराशरादयः” इति भाष्यविरोधः ;

  • फलानुभवं स्मरन्ती " ति हि भाग्येण भाव्यमिति चेन्न -- यमवश्यतामित्यस्यैव

फलानुभव’न्तयमवश्यतापरत्वसंभवेनाविरोधात् । विद्याकर्मणोरिति तु प्रकृतत्वात् ३-११७. संबन्धसामान्यविषया षष्ठीति । अयमत्र सौन्नपदान्वयक्रमः । देवयानपितृयाणे इति प्रथमाद्विवचनान्तं पदमध्याहार्यम् । ततश्च यतो देवयन पि