पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३४ श्रीरङ्गरामानुजभुनिविरचित वृथायणे विश्वकर्मोः= बिद्याकर्मसंबन्धिनी ; विद्यॉक कीथं इति यावत् । सादर्यञ्च तफलानुभवार्थत्वमेव । इतिहेतौ । (सध्श्च यतो देवयानपितृयाणे विश्वकर्मफलार्थं, अतो विश्वकर्मविधुरेषु न देवयानपितृयाणे विद्याकर्मफलार्थे । अतो विद्यार्क- विधुरेषु न देवयाभपितृयाणे इत्यर्थः । ननु कुतो देवयानपितृयाणयो: विश्वकर्मणैव- मियह - प्रक्रुतवदिति । विद्वांसमिष्टदिकारिणञ्च प्रकृत्य आग्नानादिश्यर्थः । यद्यपि विद्याकर्मणोरिति सlध्यसNधनभये षष्ठी । देवयानपितृयाणयोः विश्वकर्म- सNध्यस्त्वादित्यर्थाश्रयणे प्रतीतिसौकर्यं भवति । अत एव हि, 'देवयानपिढ्याणयो विंशविषयत्वं पुण्यविषयम्’ इति वक्ष्यति । तसश्चोक्त क्लष्टगतिमन्तरेणैव विवक्षि तार्थस्य प्रतिपत्तिः सुलभ - तथापि देवयानपितृमणयोः फलभूतयोः फलन्तर शेषस्त्रमप्यस्तीति सूचयितुं तथोक्तमिति द्रष्टव्यम् । विषण्यन् हि विषय इति षष्ठः समीचीनः । “ विशब्दो हि विशेषार्थः सिनोति दैन्ध उच्यते । विशेषेण सिनोतीति विषयोऽतो नियामकः " इत्यभि युक्तोक्तेः । षिचन्धने कर्तर्येषुष्टोऽच् प्रथय; (कर्तरि इनुः शतृप्रस्थय:विष्ण्विन् !) यद्वा विशैिक्षत्रियेतत् फलितार्थकथनम् । ननु देवयानपतृयाणथो वैध/कर्मफलर्थ व विश्वभावेन देवयानाभाववत् कर्मभावेन पितृयाणाभाव इति सूत्रार्थाश्रयण मथानविनृम्भणम् । न हि पूर्व बहिण देवयानेन पितृयाणेन वा चन्द्रप्रसराशेकिता।। 'ये वै के चामल्लोकात् प्रयन्त चंद्रमसमेव ते सर्वे गच्छन्ती' ति कीपीकीवचनानु सारेण चन्द्रप्राप्तिमात्रमाशक्षिसम् । नैतस्य पितृयाणप्रपकं किञ्चिदस्ति नियामकम् ; येनल पितृयाणं पूर्वपक्ष्यभिमतं स्यात् । अत एवाचार्यः स्वयमेव यादवमिश्रगत दूषणावसरे वक्ष्यति, न गन्तव्यैवयेऽपि गतृभेदेन मार्गनियमश्च भवती ५ ति । तथा, ‘ धूमादिनिरपेक्षा पितृलोकाप्तिः संभवती ” ति । अत एव देवयानस्य दृष्टान्तीकरणमप्ययुक्तम् ; तदभावस्य पथप्रतिपन्नत्वे हेवभावादिति चेत् -न ‘ झे सूती अशृणवं पितृणामुत देवनभुत मर्यानं ताभ्यामिदं विश्वमेतत् समेती "ति बृहदश्लष्पश्रुत्यनुसारेण गतिद्वयव्यतिरिक्षगथसराभावात् , “ एवेन प्रतिपद्यमाना इमं मन्नवमावर्ते वबर्हन्त ! इति देयनस्यनावृत्तिहेतुखात् स्तृियाणेन पथा अन्द्रमस्त्रं ।

{