पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशक भी अनिष्टदिकाएँधकरणम् ३-१-३) ७३५ गच्छन्तीत्येवं पूर्वपक्षीकर्तव्यतया भाष्यकारोक्तरीत्या विश्वकर्म गोरिति मूत्रथु श्रयणस्य आस्थानबिनृम्भणस्वाभाऊ } न तृतीये तथेपछeधेः ३-१-१८. संपूर्यते प्राप्यते इत्यर्थ इति । अमुष्य लोकस्य अपाहारम् ' इति रंहस्यधिकरणभष्यदर्शनत् तथोक्तमिति द्रष्टव्यम् । अत्र भाष्ये क क्रिमिति, यथाऽसौ लोको न संपूर्यत " इत्यत्र यथाशब्दसंपूणशब्दयोः स्वारस्यपरिया गेन केन पुंस। असौ लोको न संपूर्यते इत्यर्थाश्रयणम् ? नित्यं बहुभिः प्रथद्भिरमेिं येन कारणेन चन्द्रलोको न संपूर्यते, न निचिडीक्रियस ' इत्यथों हि स्वरसन्नः प्रतीयते इति चेन्न - 'जाग्रत्र म्रियस्येतत् तृतीयं स्थानम् ; तेनासौ लोको न संपूर्यत " इति प्रतिवचने तृनोयस्थानशब्दतक्रमिकीटदिरुक्षणपापकर्मभिरप्रप्यस्त्र प्रतिपादनेन प्रश्नस्याप्यप्राप्तिपस्वमेवोचितमिति भाष्याभिप्रायान् । नन्विदमन्धश्य जयन्धेन यष्टेः प्रदानम् । प्रतिवचने देवमर्थः प्रतीयते । एवं हि तस्य प्रश्नस्य प्रतिवचनं शृणते, ‘‘अथैवयोः पयोः न तरेण चन तानीमानि क्षुदण्यसकृदधतीनि भूतानि भवन्ति जायसवनयभवेश्येतत् तृतीयं स्थानम्; तेनासौ लोको न संपूर्यते " इति एतयोर्देवयानषेितृयाण्योर्मध्येन कतरेणचन = केनापि मार्गेण गच्छन्ति, तानीमानि शूद्राणि यूकालिक्षमशकादीनि असङ्कशवर्षानि जाग्रस्त्रयस्वेति भवन्ति = जननमरणपैौनःपुथरूपसध्दवृदुियुक्तानि भवन्ति । एततृतीयं स्थानम् । जननमरणरूपमसकृदावर्तनं तृतीयं स्थानम् = तृमीयो मार्गः। तस्मात अदबन्तूनां मार्गान्तरसवात् देवयजपितृयाणप्रप्यभावेन चन्द्रप्राप्यभवत् । क्षुद्रजन्तुभिशस्तोऽयं चेक इवासौ लोको न संQयत इयर्थः स्वरसतः प्रतीयते । न व स्थानब्दस्य मार्गवाचित्वं न स्वरसमिति वाच्यम् -- अपैसयोः पथोरिति । प्रकृतमद्यपेक्षया तृतीयसंक्रय माऽन्तर एवावयत् । अस्य गौर्वीतीयोऽभून्वेष्टव्य इत्यदाविध संख्यायाः सजातीयनिवेशित्वौचित्यात् । न च खानशब्दः फलानुभवा श्रयपरः । ततश्च विद्ययफलभूतजलमाप्यश्रय एकः ; इष्टापूर्तादिफलानुभक्रू चन्द्रमप्याश्रयोऽपरः । पापफलभूतजननमरणप्रसकृदावर्तन।श्रयस्तूय इति पाप