पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३६ श्रीरङ्गरामानुजमुनिविरचिता कर्मणां तृतीययानयं संगच्छत इति वाच्यम् - तथा इति ह नष्टचन्द्ररूपप्राप्ति स्थानद्वयपेक्षया उतृविशेषफलवन्नहमादियोनिप्राप्तिरूपफलानुभघश्रयणमपि तृतीयशशिवेन संग्रहधत्तेः तस्म ‘एतत् तृतीयं स्थानम्' इति स्थानशब्दो जननमरणपैौनःपुन्यरूपासकृदधृतिरूपमर्गान्तवाचक एवाभ्युपगन्तव्यः। अतः ‘तेनागसै लोको न संपूर्यत ' इयत्र तेन = तस्मादित्यर्थः । हेतौ तृतीया । यस्मान्मार्गान्त मस्ति, ततो हेतोरियर्थः; न तु तेन तृतीयस्थानशब्दतेन जीवेन पापकर्मणेते । कर्तरि तृतीयः । असः, ‘न संपूर्यत ' इति औपसंहारिकयापि हि नास्त्ररसार्थमभा- श्रयणमिति चेत् -- 5 अत्र ब्रूमः, सर्वनाम्नां हि पूर्वनिर्दिष्टप्रधानपरामर्शवं न्यायसिद्धम् । अत एव, तप्ते पयसि दध्यानयति, सा वैश्वदेव्यमिक्ष ” इयत्र पूर्व सन् वाक्ये आनयनकर्मण दम्नाऽपि व्याप्यमानतया यत् प्रधानं पयः तस्यैव तच्छब्देन पशमलैः। न तु अप्रधानस्य दक्षःततश्वमिक्षायाः प्रयोविंकरस्वमिति चतुर्थे (४-१ ९) अष्टमे च (८-२-३) स्थितम् । यथा " षडूविंशतिस्य वयःता तौ अनुष्ठययावथतात् ः इति वरिंद्वितीयाधहुवचनान्ततच्छब्देन वङ्कोणमेघ परामर्शदर्शनत् तासामेव प्राधान्यम् ; ने तु षवंशतिसंख्यायाः, अस्यशब्दाभिधेयपशोर्वा प्राधान्यम् । ततश्च वभिधानवत् वाक्यस्य वीर्याचप्रदर्शनाथ ऊहः कर्तव्य इति नवमे (९-४ १) स्थितम् । ततश्च "जायस्व म्रियस्वेति भूतानि भवन्ति एतत् तृतीयं स्थानम् " । इत्यत्र एतच्छब्देन पूर्व शक्ये भवन्तीति भवनाअयतया निर्दिष्टानां भूतानमेव प्रहणमुचितम् ; न तु भवितृविशेषणतर्योपस्थितस्य जननकरणदिरूपभवनस्य । भवतीत्याख्यातेन सध्यतयाऽभिधीयमानस्य भवनस्य एतवि सिद्धपशमर्शि १र्वनाम्ना परामर्शश्च न स्वरसः । ततश्च जननमरणशालिनां पापकर्मणां तृतीयस्थानशब्देन परामर्शात्, "तेमासै लोको न संपूर्यत” इत्यत्र षि तच्छब्दः प्रस्तृतीयस्थान शब्दितजीवपशमश्चैव । तृतीयाऽपि क थैव । न तु तस्मादिति हेतौ । न च

  • एततृतीयं स्थानम् ' इत्यत्र प्रकृतानम्, ‘असकृयवर्तीनि भूतानि भवन्ती' ति

निर्दिष्टानां पापकर्मणामेतच्छब्देन परामरै तेषां बहुत्वात् एकत्रचमनिर्देशानुपपत्त रिति वाच्यम् - [थतः!! ‘सां वैधदेव्यामिश्क्षे 'त्यत्र तच्छब्दस्य नपुंसकलिय