पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ? अनिष्टदिकार्यचि *ऽथ ३-१-३३ ४३ है पशीिनोऽप्यमिक्षषदसमानाधिकरण्यमाप्तीविभुयादधस् तृतीयं सनमिति नपुं संकलिपैकवचनान्सस्थलक्षदसमाधि धाम्नलिंगड्डयननुभद (सर ) उपज्ञः । । एबमुरपि “ तेनसौ लोको न संपूर्थत्र " ३ यत्र ते नि निकै रोष गति ! केचितु-" क्रियाप्रधानमग्रतम् " इति न्यायेन भवन्तीत्यत्र भवनक्रिया एव प्राधान्यत् तस्या एवैतच्छब्देन पर-शैः; न तु भवितुः । अत एबलर कैरपि, ॐ पिनटीव तरञ्जनैः समृद्धः फेनचन्दनम् के तददत्र करैरिन्दुर्लिपक्षेत्र दिगङ्गनाः ” इत्यत्र समुद्रस्य चंदनघर्षणशिलभन्तस्थानीये तटे इस्तथनीग्र तरजैः फेनपेरणे दिगङ्गनाधवली फरणहेतुश्चन्द्रकिरणाध्यापने च पेषणलेभनतादग्र मालमुपेक्ष्यते ; न तु तयोः पेषणलेपनकर्तेनादात्म्यम् । पिनष्टिलिंग्यार्थ (योः कर्तृवाचस्वेऽपि, ‘भावप्रधानमख्यातम् " इति कर्तः प्रधानभृतक्रियोपसर्जनसमन्वय संभवादियुक्तम् । अत एव “ लिम्पतीव तमोऽनि वर्षतीवाञ्जनं नभः » इयुपेक्षा- मुदाहृतवता दण्डिनाः उदाहभयो रिवशब्दश्रवणात् लेपनघर्ष कर्तृभ्यां नमो नभसोरुपमान शूल्य, “ कर्ता द्यु म्र ने स्यत् न्यग्भूतोऽसै क्रयापदे । स्वक्रिया- साधनव्यग्रो नाकमश्रधपेक्षितुम् " इति दूषितम् । अत एव, श्य मृगो धवतीत्यही आबनक्रियाया दर्शनकर्मस्वनित्यमिझुकानां व्यवहारः । तस्मात्, “ आय अपवे भधी ति निर्दिष्ट पौन:ण्येन जननमरणभवनमेत्र एतच्छन्नर्थेन परम' योऽम् । अतश्च, “तेनासौ लोको न संपूर्यत " इत्यत्रापि तस्माद्वै संपूणमिस्यथै. प्रतीयते । "धुलोकारोहावरोहभावेन बृलोकसंपूरणस्य द्युलोकाप्तिहेतुर्थकीर्तनत् स्वरस्यानु- प्रहथ, " तृतीयस्थानशब्देन , प,पकर्मण उच्यन्त " इति भण्यस्थ (पथर्मशब्दस्य माथूलशरभेथाश्रीयते । आचार्यमथोऽपि तदनुसारेण नेय इति वर्णयन्त । ईश्वरशसननुवर्तनीत । जयदेवप्रयस्वेश्वरशासनानुष रण। वेदस् । तन्त्र्यादिति । छन्दसि, “व्यत्ययो बहुलम्" इत्यनुशासनादिति भावः । इदञ्च कफीक्षन्यायेन जज्ञे ममभरेति भूतार्थता वेत्युत्तरस्य च संबध्यते । जले मग्न इति चित् पवते । तत्र, 'लिथतेर्गुलियोश्च' इति परस्मैपदप्रसङ्गत् भवे प्रयोग इति केचिदन्ति । पुरीमवस्कन्द लुनीहि नम्दनदमित्यादि -दिति । अत्र भूवार्यता वेत्यते चेयगुह्यते । पुरीमवस्कन्द कुनीहि नन्दनमित्यादिवाहेत्यर्थः । 93