पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३८ श्रीरङ्गरामानुजमुनिविरचित अयं भावः -‘समृद्धयेऽन्यतरस्याम् ' इति--अनेकक्रियाध्यERः समुच्चयः-समुच्चीय मनक्रियावचनाद्धेतोः विभाष लोट् । तस्य च हिस्वौ भवतः । तध्यंभाविनस्तु वा भवत इति सूत्रार्थः । तत्र, " समुच्चये सामान्य चनो धातोरनुप्रयोगो विहितः । ओदनं भूक्ष्म, धानाः खद, सक्तून् पिबेत्येवभ्यवहरतीति । अत्र समुच्चयधोतनाय समुचयेऽन्यतरस्यामिति वैकञ्पिकयोर्मध्यमपुरुषः । असकृदाघर्तीनि भवन्ति इति क्रियासमायवाचिनः भवतेरनुप्रयोगश्च । ततश्च, " पुरीमवस्कन्द लुनीहि" नन्दनं मुषाण रदानि हरामखङ्गनः । विगृह्य चक्रे " इतिं अवस्कन्दनलवनमौषणहरण क्रियाणां समुञ्चये, ‘समुच्चयेऽन्यतरस्याम्'इतिलोणमध्यमपुत्र्यैकवचनम्, " समुच्चये सामान्यवचनस्ये' ति सामान्यवाचिनः चक्र इत्यस्यानुप्रयोगश्च यथा भवति - एव मिहापि, जयखनियस्वेति जननमरणक्रियासमुच्चये लोणमध्यमपुरुमैनचनम् भवन्तीत्यस्य च सामान्यवचिनेऽनुप्रयोग इति । अयमेन परिमार्थिकः परिहार आचार्याणमभिमतः । इतः परं परिशुरान्तरनुqन्यासात् । दर्शनाच्च ३-१-२०. ५ तेषां खल्वेषां भूतानां त्रीण्येन बीजानि भवन्तीति बीजत्रैविध्ये प्रतिज्ञाते अण्डं जीव उद्भिदियेव वक्तुमुचितम्; न तु आण्डी जीवजं उद्यमितीत्याशङ्कय स्वातन्त्रयः श्रुतेः पर्यनुयोगसंभव बीजत्रैविध्थफलके प्रकारमुपदिशतीत्याह बीजत्रैविध्यमिति । आण्डसमिति। अण्डजमेघ आण्डम् । स्वार्थे अण् जरायुः= गर्भपरिवेष्टनम् । जरायुजं पुरुषपश्वादि । अत्र श्रुतावपि दृश्यत इति भाष्य स्यायमर्थः -- शृन्नापि चतुर्विधभूतजातं दृश्यते ; तन्मध्ये केषांचिदु द्वानां स्वेदजानां 'चोभयविधानां पञ्चमाहुत्पभषेक्षा लोके दृश्यत इति । तेषां खल्वेष भूतानामेत्य घृतभष्यग्रन्थस्तु एतद्वयाख्यानरूपः । ततश्च दर्शनात्रेयन दर्शनादि स्थेतत् तन्त्रावृस्येकशेषणमभ्यतमाश्रयणेनार्थद्वयं प्रतिपादयति । न वन्न यथञ्चबाणै. भुङ्कः ; न ह्यण्डजे जीवजसुद्धमितिश्रुतैौ पद्मभहुत्यनपेक्षा भूयते । यत्रे परीत्य चतुर्विंशभूतभ्रमंमध्ये केषां चित् पवमाहुत्यपेक्षयैवोपतिर्डश्यते. इयेवं व्याख्यायता ; किं औतदर्शनस्यापि संग्रहयनेनेति चेत् - उत्तरसूत्रनिवर्यशैको। स्थापनार्थम्नया तन्वावृयादीनामन्यतम।श्रयणेनैव एवमर्थद्वयप्रतिपादनमिति भावः । s