पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अनिष्टादिकार्यधिकरणम् ३-१- ३) ७३९ परे स्वित्यादि । श्रुत्या सर्वेषां चन्द्रश्ननिशीति । “ चन्द्रमसमेव ते सर्वे गच्छन्ती ५ ति कौषीतकीभूय संजाता सर्वेषां चंद्रप्राप्तिशत्यर्थः । द्वितीयस्त्रे तु व्युदसनीपीकेति । संयमनेइति भ्वस्थतुशब्दस्युदसीथोक, सुकृतदुष्कृतकारिणोरविशिखैव गतिः स्यादित्युपन्यस्तेत्यर्थः । यस्य यातना इति । यमाच्चेति वक्तज्यमिति प्यभययः । यामीर्यातुना इति पाठे तु निर्वाहान्तरं द्रष्टव्यम् । तनोऽचरीहणस्य चासंभचा(चभावा ?दिति । एतेन, 'संयमने त्वन्येति सुनसंयमनस्यैवावरोहमादानता शीतं गम्यते ; न चन्द्रमण्डय्य, चन्द्रमण्डलवरोह इयध्याहारसापेक्षयात् । ततश्चेदं सिद्धान्तसूत्रमेव ; न तु भाररीया पूर्वपक्षसूत्र 'मिति भामतीकातर्वदद्युक्तं निरतम् । संयमनस्यै बरोहपदानवे ‘अनुभूआरोहे' ति अनुभवानन्तरभाव्यारोहश्रयघस्यापि संशमनस्यैव वक्तउपभया तस्य च तत्रासंभवात् । नरकानुभचदनन्तरमिति । अनन्सरशब्दस्य पश्चाच्छब्दादित्र दिक्दवमभिप्रेस्य पञ्चमीनिर्देशः कृत इति द्रष्टव्यम् । अथ वा ऊर्धमित्यध्याहारेण दिग्योगलक्षणः पश्चमीः । यथोक्तं वैयाकरणैः, " अनुनसि कात् परोऽनुस्वार ५ इस्पन, “ अभ्यशब्दाध्याहारेणनुनासिकादिति पवमी ” इति। अनन्तरमिति यमलयमित्यस्य विशेषणम् नस्कनुभवापूर्वं सन्निहिते यमालय मित्यर्थः। स्वमते सूत्रस्य साफश्यमाह-यमप्राप्तिभाक् इति । अयं लोको नास्ति पर ' इति वाक्थ इत्यर्थः । अन्येन्वित्यादि । विमनिष्ठादिकारिणः पापफलानुभवार्थे धूमादिना गच्छन्ति, उत सुकृतफलानुभवार्थमिति विकरुपद्वयमभिप्रेत्य प्रथमं दृषयति - तत्र प्रापफलभोगाभावादिति । तत्र भागे पापफलभोगस्यासंभवादित्यर्थः । द्वितीयं दूषयति कर्मणां विनेति । इष्टादिना पुण्येन कर्मणेम्यर्थः । शस्त्रवैयश्चेति । ज्योतिष्टामादिकमन्सरेणैवं तफलिलभे तत्र कोऽपि न प्रवर्तत इति, ज्योसिष्टोमेन स्वर्गकामो यजेतेति शास्त्रस्य स्वर्गार्थतया ज्योतिष्टोमादौ प्रवर्तकस्य वैप्रर्यम् ; प्रवर्तवं न स्यादित्यर्थः । अथव. शास्त्रशब्दः प्रक्रियाञ्चकर्मपरः । हे सृती इति । द्वे गती इत्यर्थः। अशृणवम् - अश्रौषम् । पितृणां देवानां च प्रापिके इत्यर्थः । अत्र्यानामित्यत्र प्राप्तृत्वेन संबन्धः । पितरं भेतवेति । द्यावापृथि