पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४८ श्रीरङ्गरामानुजमुनि विशस्टि व्याजेन मातपितरो ! गमनस्यपुरुपत्न्त्रस्येति । विश्वकर्मकपसाधनेऽनुष्ठिते स पपे सिद्धन मर्षस्य विप्रस्त्र्ययोगात् । अत्र पुत्र - तृप्तिर्मक्षत्रुनिष्पक्ष, ने व्यापासितभक्षस इयपुरुपतन्नवेशविधेयतया अननुष्ठेयरवेन मन्त्रप्रकइयक्षोगत् तृसैष का कमभन्नशम्य न तृते विभज्य विनियोऽयचमिति शेषलक्षणे ( ) स्तिमि त भवःतुझ्थानष्ठानामिति । धूमहीलिक्षा यूकामक्षिकादीनामित्यर्थः।। पापिनां दुःखभय इत। पापिनां दुःखभो कृत्वे आरोग आजादीनां ससानां सूर्यगणं दुःबभोजयितृरूपधातयितृत्वे या संशयाभावात् थवेत्यादि द्वितीययोजना- ऽप्यसं(तेन्गर्भः । अत एव तृतीयस्यानर्तनमिति । अनिष्टदिकारिणां पुरुमणर्षि च द्रहनिवारणे किमु वंस्तन्यं तृतीयस्थानरान यूझलिक्षादीन मिति भावः । इति अनिष्टदिकार्यधिंकरणम् । ~~= * :- (e) तत्स्वभाल्याक्स्यधिकरणम्। तत भिख्यापतिम्रपतेः ३-१ २२. पेयिकाभेदनेतेि । पेटिविशेषेणेत्यर्थः। तात्पय इत्यारभ्य आपाद परिसमाप्ति अरोदपेटिक; तयाऽधिकरणस्य संगथ्र्यमित्यर्थः । पूर्वस्मिन्नधिकरणे हि देवयानपितृष:यो; विकर्मफळार्थक अनिष्टादित्ररिणश्च विद्याकर्मफल्म भावत् देवयानभव थाि अपि नश्यंत्युक्तम् । एवभलथनुविनाकाशदि श्रीक्वलमुखदुःखेषभोगभानाः आकाशदशरीरकवै नभसति स्मर्यत इति ऋ-धिकरणसंरकिर्दष्टम् । भथ्ये यथैतमनेवध्वेति सूत्रखण्ड एव परामृश्यते । उफमात नपुंसकनिवेशेऽपि द्विधुरेऽवनमिदमद्विदुपपत्र इति वर्णयन्ति । अनेन भयेण, " कुन्त्र्ययेऽशान्"इति व्यवहितवितरणेन संमतिः; सन्तराधिकरणे तु प्रसंविमि त सूच्यते । असे विभीत्यभ्रमति । मुदिक्षुजादिवत् कविः।