पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका ६ तत्तभास्यापत्स्थधकरणम् ३-१-४) ७४१ भिह सेवन इति श्रुतेरिति । पदिबभेदिन् इगुवाझ के काबिल अन्यथे, ‘न्यादीत ५ वि कुले रूपम् । तत्राराकाशादिप्रतिपाताविति भाष्यस्याममर्थः- " यथैतमाकाशमाकाशा द्युम्" इत्यादौ कर्मवनिर्देशेनादिमनफतेरेख कुटीभनवग्नैऽर्षि, ’वायुसैंत्र धूमो भवति धूमो मूवऽने भवती ' त्युपर्तिनरस्फुटतरभूयेयाक्यानुसारेण इहार्थ कासादिंभावप्राप्तेरेव प्रतिपद्यवे निश्चिते सति, स किंमकाशद्भािवो देवमनुष्यादि भावघ कशरादिशरीरकवम्, उत तसादृश्यविमानमिति । तरभार्यापत्तिरिति । स्वभाव एव स्वभाख्यम् | वर्तम्भसमप्थ इत्यादिधत् स्वर्थकः व्यङ्। अथवा स्वस्य प्रभव इव भो येषं ते स्वभाषा: = सशl ; तद्भाव: स्भाव्यम्; सादृश्यम् । तत्स्वभध्यपधिं: तfauश्यापत्ति रित्यर्थः । " खभाचिकमेतत् " इति महाभाष्यनिर्देशात् स्वभावशब्दस्थ न,

  • द्वारदीनां च " इत्यैजागम् इति प्राहुः । एवं सांप्रदायिकपाटुमनुसृत्य

समर्थनसंभवे भामतीरीत्या सभाध्यापत्तिरिति पाठशिक्षा न तपनीया । यथेतमकमित्यादेरयमर्थः - या अपश्चन्द्रमण्डले शरीरमाद्धधस्यः, aासां कर्मक्षये द्रवीभूतानामाकाशगनां भेदकरमहृणेनाकशसदृश्ये सुदुपछिट्नु शयिनोऽपि अकाशरूपाः भवन्ति । ता| आप इंनवर्तुश्च नीयमाना वायुसम भवन्ति । अनुशयिनोऽपि तादृशा भवन्ति एवमश्नादिभावेऽपि इषुध्यमितिं । भाने अंतः क्षाशावित्यादि । ननु योजनामकेन ध्रुवपरिस्पो न संभवति । तथा हि सति भूकं सर्वत्र क्षुद्भत्वात् प्रवेजकभाक् भूतधैरष्वक्स गनभफ् ि। कर्ताधर्मश्च स्यात् । ति, "तानि परे अ आइ » इत्यत्र प्रथलां पस्मस्मासंस्तौ प्रयोक्रभाव:, 'तेबः सस्व देवताभाष्'इति श्रुतः परमात्मसंमचि संभवतीत्यशिष्य प्रमाणानुरोधेन प्रयोजनस्ल कॅल्सीथक तः न प्रममऽतिथ्य इषुकः । तखादशदिशरीरकपमननुरोधेनवीन वदभिमकिंदेवताः प्रति भोगाअष्श्वभक्षुकयिसेऽपि प्रति भोगपर्जन्यमिति चेन्न - युजद्भगृद्ध समवेते तयोः परस्परविरुद्धमेषकाय शीसेन्मनसंश्रद। मनु तद्वदभिमानि