पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४९ श्रीरङ्गरामानुजभुनिविरचिता देवतास्वेनैवाकाशादिशरीरकत्वमस्विति चेत् -ने- सगद्यकालमारभ्याप्रलयमाकाशध भिमानिदेवसानमनुशयिभ्योऽन्यासां कमान सवेन प्रतिक्षणमत्ररोहतामनुशयिनाम। कंशाद्यभिमानिदेवतावानुपपत्तेरिति भावः । परे त्वाकाशादिखरूपापत्तिं पूर्वपक्षीकुर्दन्तीति । ननु, "न चान्यस्या न्यमाषानुपपति: मनुष्यशरीरस्य नन्दिकेश्वरस्य देवदेहरूपपरिणामस्मरणात् । देवदेहस्यापि नहुषस्य तिर्घनस्सरणात् । तद्वदिहोपपते; " इति भामयुतेः, ’नन्दिकेश्वरो हि रुद्रमाराध्य मनुष्यशरीरेणैत्र देववेन परिणनाम । तथा नहुषोऽपि इन्द्रवं गतोऽगस्यशापात् अजगरस्वं जगामे ” ति कर्पसरूक्तेश्चकाशदिशरीर- कवमेव परैः पूर्वपक्षितमिति प्रतीयत इति कथं तमितदूषणमिति चेन्न - शांकर भाष्ये आकशादिस्वरूपमेव प्रति ।द्यन्त इति पूर्वपक्षे उक्त्वात् , सिद्धान्ते च, ॐ न अन्यस्यास्यभाव उपद्यत " इयुक्तवच तथाभिप्रायं निर्वर्थं दृषणोपपतेः । तथा पूर्व यक्षो न युक्त इति मन्यमानैः तद्वषंख्यातृभिः अस्मदभिप्रेतार्थ एव पंथैव सानं कारितं चेत्, न कापि क्षतिरितिं द्रष्टव्यम् ॥ नातिचिरेण विशेषास् ३-१-२३. ननु, “ अतो वै खलु दुर्निष्पपतरम् " इति ब्रह्मादितो विशिष्य चिर 'निष्क्रमणाभिधानात् पूर्वत्र वाकाशादिप्रहावचिरनिष्क्रमणं गम्यत इति न शक्यते वेणुम् । अतो वै यस्विन्यादिवाक्ये न श्रीश्चादिषु चिरावस्थानसमात्रं विधि सितम् । चिरमंचिरं वेत्यनियतस्य चिरात्रस्थानस्य श्रीवादिष्वस्थानस्यैव सिद्धत्वेन तस्याविधेयत्वात् । किंतु त्रीदिषु चिरवस्थाननियमो विचित्सत इत्यभ्युपेयम् । तथा च विशिष्य . श्रीह्यादिषु चिरवस्थाननियमप्रतिपादनसामर्थात् अकाशादिभ्यः चिशवस्थाननियम एवं व्यावर्यते ; न त्वनियतं. चिशवस्थानमपि । अत एव, वैखानसं पूर्वेऽहन् साम भवति, घोडयुत्तरे " इति विशिष्याङ्गिरसां- द्विरात्रस्योत्तरेऽहनि षोडशिग्रहनियविधानसामथ्र्यात् , उत्तरेऽहन्. द्विरत्रस्य गृह्यते " इति सामान्यवचनप्राप्तषोडरिग्रहनियम एवं द्विरात्रान्तरेभ्यो व्यवर्धते ; ने तु प्रकृतेरतिरात्रादनियतप्राप्तषोडशिमहोपीयुक्तं दशमे ( )। अत एव - ‘कर्ते कर्मणोः कृती' ति सुत्रप्राप्तषष्ठीविषये, ७ उभयप्राप्तौ कर्मणि " इति प्राप्तनियमस्य