पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आवप्रकाशिका (वर्लभाच्यापयधिकरणम् -१.४ ) ७४३ अककारयोः प्रतिषेध’ इति प्रतिषेधे पुनः, ‘कर्तृकर्मणोः कुंति’ इत्यनियतप्राप्तषष्ठया न निषेधः, यथा भेदिका कष्टानां देवदरस्थेतीति वैयाकरणैरभ्युपगम्यते । ततश्च वेद्यादिषु विरवस्थाननियमप्रतिपादनात् पूर्वत्र चिरवस्थाननियमो व्यावर्यतम् ; न तु चिरावस्थानस्वरूपमपि व्यावर्यत इयंवरसादाह भाष्ये दुर्निष्प्रपतरमिति छान्दसस्तशब्दलेष इत्यादिना । अयं भावः - नात्र दुर्निप्रपतरशब्दस्य दुर्निष्प्रपतनमिति स्युडन्ततमश्रस्य दुःखनिष्क्रमणनियमः प्रतिपाद्यते । अपि तु खलन्तात् दुर्निष्•qतशब्ददातिशयिनिके तरप्प्रत्यये छान्दसे तशब्दलेपे दुर्निष्प्रपतरमिति रूपम् । ततश्वातिशयस्य प्रलियोग्याय क्षयां प्रगनुक्रान्ताकाशादीनां बुद्धिसन्निधानात् तस्मतियोगिवेनान्धयः स्यात् । ततश्च त्रीवादिषु आकशापेक्षय। चिरायस्यानोया आग्नशादिषषधयानस्य तदपेक्षयाऽलकलवर्यवसानात् समीहितसिद्धशुषपतेः। ननु नायं वर्णविकारः; अपि तु तरपि तशब्दकोष एवेत्यत्र किं विनिगमकमिति चेत् - "ईषद्दुस्सुषु कृच्छ कृच्छूार्थेषु खलु " इति खलु बाधितं स्युर्ट कोशकुशावलम्बनेने समर्थयें मकरस्य च रेफलपत्रर्णविकारश्रयणस्यायुक्तत्वात् । कश्चितु -- रुषपदात् पदिधातो; खलथे डप्रत्यये सति दुर्निष्प्रपमिति रूपसिद्धौ ततस्तस्य् प्रत्ययेन दुर्निष्पतमिति दुर्नेि- अपसरशब्दनिष्पत्तिः । अन्येष्वपि दृश्यते इति जनेरुपपदान्तरयोगे डविधायकसूत्रे,

  • अभ्येभ्योऽपि दृश्यत इति वक्तव्यम् ” इति घस्वन्तरेभ्योऽपि डस्य शिष्टवत् ,

दृशिग्रहणं सर्वोपाधिभ्यभिचारार्थमिति वृत्रुवत्, ‘कृत्यल्युटो बहुलमिति सूत्रे बहुप्रहणादन्येऽपि कृतः प्राप्तमभिधेये ह्यभिचरतीय’पि वृत्तावुक्ता तस्य डस्य खलर्थस्त्रप्रपदैश्व वर्णागमवेणुलोपादिकमन्तरेणैव रूपं सिद्धचातत्याइ - तदतिमन्दम् एतादृशं क्लष्टगत्याश्रयण पेक्षया छ-दसवर्णकृपाश्रयणस्यैव ज्यायस्त्वात् । केचित्तु अतो खलु वै दुर्निप्रपतमित्यत्र वैशब्दस्य एवकारसमनर्थवात् , “ त्रीणि हवे थज्ञयोदराणि गायत्री चूहत्यथुप् । अन्न धावपन्ति, अत एवोद्वपन्ति ” इत्यत्र एवकारेण पवनगतगायत्र्यादिभ्यो अन्यत्रावभपरिसंख्यानवत् , अत एव दुर्निपतर 'मिति मछदिभ्योऽन्यत्र चिरनिष्कमणप्रतिषेधस्य औनतया आकाशदि ध्वनतिचिरेण निष्क्रमणसिद्धिः । “ ॐ आज्ञो युच् , छन्दसि गयथेभ्यः " इति