पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४४ श्रीरङ्गरामानुजमुनिविरञ्जिष्ठा छन्दसि विशेषविहितयुजन्त श्चायं शब्दः) रेफरूपवर्णविकारः छान्दसः । इक्ष खर्थक्यस्य, ॐ क्षयरेख कृपयर्थःखCर्थः" इति भावः ॐणोरेव विधानः । अस्य चाकर्मकत्वेन भावार्धधयैव परिशिष्टत्वात् । तदर्थस्य प्रकर्षाभावेन ततस्तो दुर्लभथन्। न चैवं तशब्दमछान्दस इति भाष्यविरोध इति वाच्यम् कथंपचयजन्तात् प्रकर्षपंभवेन तपः संभवादिति वदन्ति । इति प्रातिचिराधिकरणम् । (६ ) अन्यत्रधिष्ठिताधिंकरणम अधृष्टद्धमिति चेन्न शब्दान् ३-१२५ नित्यकर्घदीनामपि संवत्सरपश्वालम्भनादिभिशुद्धियुक्तमिति । संवत्सरग्रहणं निन्दितर्कभाभ्यासवशेन महापातकयुक्वचनार्थम् । अल्लादिपदेन सायंप्रातःकालनिषिद्धमलिनद्यऊहविदेशेषभक्षणं गृह्यते । अतो हिंसया नामपि अग्निहोत्रादीनामशुद्धियुक्तमिति द्रष्टव्यम् । भाष्ये न या उ एतदित्यादि । एतत् = अधुना न म्रिसे 4 न रिष्यसि = न हिंस्यास इत्यर्थः ! रुष रिर्ष । हिंस्राथमिति धEः । अयमेव समीचीने दुष्प्रधर्षयः परिहार इति । ननु हि.०७ शरीर ऊध्र्व इयर्थदायें Nधकभाच पशुसंज्ञपनस्य स्वर्गधनत्वेऽपि धरणे- ईश्वकमश्णानुकूषापरत्वेन हंसास्वमप्यवश्याद्युपेत्यमेव । न च तस्य रक्षण स्वादहिंसात्वं नदहच्छेदयोर्देहच्छेदरूझवेऽपि रक्षणरूफ्स हिंसFरू त्वेऽपि पशुषपवोपपत्तेः । अय परिहरस्य। चीनकत्वञ्च । न खलु ौतमसं वर्णत्रयेऽपि निषिद्धायाः वैय्याः सुश्रयाः क्षनं न पनि । नाश्वमेधे राजक्षथ अश्वसंरक्षकै: क्रिथक्षषमश्वमेघमन्नवणानभिक्षुब्रहस्यं न इषम् । षि वामदेव्योषसफस' प्रार्थयमानसर्वयोषिदपहर्ष च परस्वहणमिति तं