पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिक (अन्याधिविधिकरण ३-१-६) ७४५ शक्यम् । तस्मात्तेष्वथ एव परिहरी बकव्यः। स एव हिंसायामप्यतु । किमनेन लोकबिरुद्धेन हिंसास्वपापेन ? तर्हि कः सर्वत्रिकः परिहारः । न हिंस्यादिति निषेधात्रये पुश्वथैव हिंसा धातुनाऽवृते ; न विश्रमि। कीरख्यातवाच्यवपत्रे समानपदश्रया हिंसायस्तच्छेषवप्रतीतेः । तस्याख्यातवाच्यभावनाक्षेप्यत्वपक्षेऽपि तदाक्षिप्तकर्तुशेघप्रतीतेः । नात्र क्रतोर्याचकं किञ्चिदस्ति ; थे, ’अथातोऽलिमलिष्टो मेनानुषजन्ति ’ इति अनारभ्याधीतवाक्ये चित्याग्नेर्यजिशब्दोक्तयागशेषवद् अस्याः क्रतुशेषत्वमवगमभ्येत । नापि कतराक्षेपकं किञ्चिदस्ति, येन पूर्णतया जुक्षिप्त क्रतुशेषत्नवत् अस्याः जतुशेषस्वभवभ्येत । न च प्रकरणेन तनोर्विपरिवृतेरस्ति येन, ननृतं वदेदिति दर्शपूर्णमसप्रकरणान्नासवक्येऽनूद्यमानस्य अनूनवदनस्येव अस्वार्थस्त्रप्रतीतिर्भवेत् । तस्मादिह हिंसिधातुनाऽनुवदः पुरुषार्थहिंसाया इति तस्य एव निषेधःन त्वर्थीयाः । नतु तथापिं हिंसिधातोः क्रवर्धपुरुषार्थहंसाद्य- साधारण्येन शब्दशक्तृिवादुपस्थितं हिंसाद्यभध्यनुध निषिध्यतामिति चेत् नैतन्याग्रम् । आख्यातवयवेन तदर्थभावनाक्षेभ्यवेन वोपस्थितस्य पुरुषस्य शेषभूतत्र हिंसायाः शत्रोपस्थितिकतया तन्निषेधेन चरितार्थस्याहिंसाववयस्य विलम्बितोपस्थितिकक्रतुशेषहिंसानिधकयन्यायि कल्पनयोगात् । नतु शब्दशक्ति साम्येऽपि शीघ्रोपस्थितयैव शक्यस्य वाक्यार्थान्वयः न विलम्बितोषस्थितिकस्येति वैषम्याभ्युपगमे, दर्शपूर्णमास।भ्यां स्वर्गकामो यजेत ? इत्यत्र पूर्णमासपदेनोत्पत्ति वासयभुदर्शपूर्णमासकालयोरालेयाम्नीषोमीययोरेव झटिति प्रवृत्रिमिमिवावगत्या शीघपस्थितिकयोः फलान्वयः स्यात् । उपांशुयाजस्य तु वैौर्णनसी कर्तव्याग्नेयी षोमीययागद्वयान्तरालविधानात् अर्थसिद्धयैौर्णमासकालय झटिति प्रभृतिनिमितन- बगयाविलम्पितोपस्थितिकस्य फलान्वथो न स्यादिति चेत् – सस्यम् । आग्ने यालाषोमीयवत् उपशुयाजस्यापि श्रौतर्पौर्णमासी कालवेन इडिति प्रवृत्तिनिमितचगत्या शीत्रिोपस्थितिकविशेषेण फलान्यमसिद्धयैर्थमेव, ‘ तावब्रतमज्यस्यैव नlवुपांशु पैमास्यां यजन्' इत्याहस्य पैौर्णमासीकलविधममधीयते । एतदेवस्य विधानस्य प्रयोजनम् उपांशुयाजाधिकरणे, . प्रयोजनाचे ' ति सूत्रेण तद्वर्तितेन स्पष्टीकृतम् । ततश्च शीघ्रप्रतीतिभ्यैव पदार्थस्य वाक्यार्थान्वय इति सिद्धत्वात् पुरुषार्थहिंसाया एवं शीनोषस्थितिकत्वात् तस्या एव निषेध्यत्वम् । अपिच अदर्थतया यत् प्रसक्तम् 94