पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४६ श्रीरङ्गरमनुजमुनिविशaिl तस्य निषेधोऽपि तदर्थ इति न्यायमर्याद । अन्यथा . अप्रसक्तप्रतिषेधत्वात् असमञ्जस्यं स्यात् । अत एव दर्शपूर्णमासप्रकरणम्नातः‘ननृतं वदेत्’ इति निषेधः प्रकरण| कवणें भवनं क्रत्वर्थस्यैवानृतवदनस्य निषेधः । तेन क्रतूपयोगि- इच्चादिसम्पादनार्थानृतवदने क्रत्वर्थमित्रेधातिक्रामत् तोत्रैगुण्यम् । ऋतुमध्येऽपि पुर्वर्थानृतवदने सति न क्रतवेंगुष्यम् । " यो नाम “तुमध्यस्थः कलत्रादीनि भक्षयेत् । न कृतोतस्य वैगुण्यम् यथा चोदितसिद्धितः " इति न्यायात् । किन्तु पुरुषस्य प्रत्यवायमात्रम् । प्रकरणग्नतोऽपि यो निषेधः त्वर्थय निषेधो भवितुं नार्हति, नासौ क्रत्वर्थः; यथा दर्शपूर्णमासप्रकरणान्नतः ‘मलवद्वाससा न संवदेत; न तया सहसीत ; नास्या अदमद्यत् ' इति निषेधः । ऽअपि तया सह । संवादः सहासनं चेत्युभयं क्रवर्धतथाऽर्धतः प्राप्नोति, तथापि अलवद्वाससा तथा न प्राप्नोति यस्य ब्रस्येऽहन् पली अनालम्भुका स्यात्, तामवस्य यजेत ' इति मलयद्वाससः क्रमौ सवीरमन उदासीनीकरणरूपस्यावरोधस्थ विहितत्वात् । तदन्नादनं तु, ‘ अथो खल्वाहुरभ्यञ्जनं चात्र स्त्रिया अन्नमथनमे न प्रतिज्ञाझम् 'इति अभ्यञ्जनशब्दोक्त तeङ्गमरूपतया व्याख्यातं क्षवथैवेन कथमपि न प्राप्नोति । एवंच न हिंस्यात् । इति निषेधः क्रवर्धपुरुषार्थोभयविधेहिंसरूपवे स्वयमपि क्रवर्थपुरुक्षथुभयरूपो भवन् स्वस्य क्रतपुरुषसम्बन्धबोधन” बाह्यं भिद्यत् । एवमेव सुराग्रहणधानादिनिषेधकः वाक्यानमपि वर्थग्रहणाद्यस्पर्शित्वं वक्तव्यम् । नग्या । गतिरस्ति न च तेषामस्येव पापत्वम्; अपितु प्रायश्चितेन .समाधीयत इति वाच्यम् - सर्हि हिंसापि ' तथा। समाधीयताम् ; किमनेन लोकप्रसिद्धहिंसायनिरसनव्यसनेन । यच्चोक्तं सोभपने उच्छिष्टदोषनिषेधोऽस्ति, ‘न सोगेनोच्छिष्ट भवति ’ इति निषेधात् । हिंस्य न सोऽस्ति । येनासमुरसWथवादन्यायस्य विषयः स्यादिति - तन्न ; ‘ न सोमेनोकुिछष्ट भवन्ति ’ इत्यत्रोच्छिष्टताया एव निषिद्धस्वेन दोषस्यानिषिद्धानं । न चोच्छिष्टत्वस्य निषेद्धेमशर्वथस्तात् तदोषनिषेधपरत्वात् । तर्हि ‘ न वा उ एतन्म्रियसे न रिष्यसि ’ इयंत हिंसात्वस्य निषेद्रुमशक्यत्वात् तद्तदोषाभायादि- परस्वस्यैव संभवात् । न दोश्रो हिंसायामाहवे अन्नलेलखी राजे " ति इचिद्धिंसा- विशेषेषु दोषाभावप्रतिपादनस्याप्युपलम्भात् । अहिंसन् सर्वभूतान्यभ्यद्रतीथेभ्यः इतिच्छन्दोऽश्रुतौ ग्रगीयहिंसय हिंसात्वमभ्युपगम्य तस्य [ अ ?] निषेद्ध-