पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिका (झस्याधिषुवधकरणम् ३-१-६) ७४७ यखबिष्करणच । भृतिष्वपि यागीयसंझपने हिंसास्वव्यपदेशस्य बहुलमुपलभाच्च हिंसात्वमभ्युपगम्यैव परिहर उक्तरीत्या समश्रयणीय इति चेत् अत्र श्रमः - यदुकं यदर्थः प्रतियोगी तदर्थः प्रतिषेध इति न्यायमयदेति तन्न – दीक्षितो न ददाति न जुहोति न पचते ’ इत्यत्र पुरुषार्थानामेव होमानां प्रतिषेधः क्रस्वर्थ इति स्थापितवत् । यच्चाप्युक्तम् - पुरुषार्थाहंस्रायाः शीश्नोपस्थिति कर्त् तस्या एव निषेधयात्रयार्थान्वयित्वमिति - तदपि न -‘ यदाहवनीये जुह्वती' त्यत्र शीनोपस्थितपुरुषार्थानामेव आहवनीयञ्जकत्वप्रसङ्गात् । तस्मादुभय विधइंसनिषेधे प्रवर्तनानिवर्तनारूपयोः विधिनिषेधयोः भृदहवनीयादिवत् परस्पर विरोधात् उसपधादन्यायेन क्रतुर्थहिंसनमतिरिक्तविषयचकर्नमेध यथः। अस एव भमहीपतरुभ्याम् -- विशेषविधिविहितस्यार्थस्य सामान्यविधिना विषयीक रे जुसर्पवादन्यायः । यथा ’आहवनीये जुहोति ’ इति होभमानस्याहवनीयन्वय विधाग्रिना पदहोमस्यापि विषयीकरे पदहोमान्वयविशेषविधना तदतिरिक्तपरस्वं सामान्यशास्त्रस्य । अत्र तु वर्णितेन न्यायेनोपतिसमये एव निषेधस्य पुरुषार्थहिंस विषयत्वत्र क्रत्रयैहिंसाप्रवेशः । शङ्करभ/ध्ये उसर्गापवादन्यायोक्तिस्तु अविशेष प्रवृत्तत्वेनावभासमानस्य शास्त्रस्य विशेषयजनलक्षणगुणसामन्याङ्गौणीति यच्छङ्कर भण्यशिक्षणम् - तदयुक्तमेव । उत्सर्गापवादन्यायं एव सर्वत्रिकः परिहारः । हिंसायां तु मन्त्रार्थवादादिभिः हिंसा वभाववगमेन संभवतः परिहरान्तरस्योपेक्षा नर्दत्वात् भगवता भाष्यकृता हिंसाविषये परिहान्तरमुक्तम् । यच्चोक्तम् - भरणो द्देश्यकमरणानुकूलव्यापारस्वं हिंसापदप्रवृक्षनिमितमिति -- तन्न ; अर्थापहारकशा- प्रहरादिना मही वेदनामुत्पादयति हिंसक्त्यध्यवहृGभावप्रसङ्गन बेदनोत्पस्य्नु कूलव्यापारस्वस्यैव सर्वत्रानुगततया हिंसापदप्रवृत्तिनिमित्तत्वे वक्तव्ये सति, व्रण विकिसके तादालिकतीत्रवेदनोत्पादके हिंसकवव्यपदेशभावेन बलवदिष्टाजभकवे सति दुःखसाधनव्यापारस्वमेव हिंसपदप्रवृत्तिनिमितभ्; तस्कर्तर्येव हिंसकवयव- हारात् मरणोद्देश्थकमरणानुकूलव्यापारेऽपि अनेनैव बलवदिष्टजनकस्वे सति अनिष्टसाधनव्यापारस्वरूपसाधरणप्रवृत्तिनिमित्तेन हिंसावव्यपदेशोपपतेः मरण- द्देश्यकमरणानुकूलव्यापारवस्य पृथक्वृतिनिमित्वकल्पनानौचित्यात् । पशुसंज्ञपनस्त्र