पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५ श्रीरङ्गरामानुजमुनिविराचिता दो आमौ भजते, एवं स्वम् उपैौ कौ लक्षणातो भजते । एतल्लोकंवर्तिचक्षुराश्च जन्यरूपादिसाक्षास्वत्वलक्षणे परलोकलक्षणं भजते ; पश्लोक्रवर्तचक्षुराद्यजन्म रूपादिसाक्षात्कारवत्स्वरूपमैहलौकिकलक्षणमपि भजत इत्यर्थमस्याः श्रुतेः केचन । वर्णयन्ति । भाष्ये सृजते स हि कर्तेत्याह हीति - हिशब्दो हेत्वर्थः । ततश्च कयस्य सृजत इयेतेनैकः” (ध्ये !) - हेतुहेतुमद्भावाभावात् कर्तुवोयुक्त सस्यसङ्कर-त्वगुणशालीत्यर्थः । सतश्च सयक स्त्रात् जीवस्य अत्रैवं युज्यः इति पूर्वपक्षिणो भावः । न च सत्यसङ्कल्पवादिद्वे जागरेऽयि जीवस्य रथादित्रघुवं स्यादिति वाच्यम् - जागर्दशायां तिरोहितस्य स्वमदशायां भुक्ताविघSऽविर्भाव संभवात् । पूर्वं ५धाचसप्तां स्त्रपदार्थानां स्वप्ने भवनवत् सत्यसंकरपत्वस्यापि तनमत्र एवाविर्भावोपपतेः । न चैवं सति प्रबुद्धस्य रथादीन् अद्राक्षमिति पश- मशीघत् रथादीन् अस्राक्षमित्यपि परमः स्यादिति वाच्यम् - स्वप्ने जागरानुभूत पितृपितामहास्ययादिवृतान्तस्याननुसन्धानवत् स्वप्नेऽनुभूतस्य रथादिषुवस्य जागरणे ऽननुसन्धाने दोषाभावात् । न च जीवस्य स्वपार्थस्रष्टत्वे शुभसूचकामेव स्फुटं पश्येत्; अशुभसूचकनिति वाच्यम् - तदानीं स्वमर्थस्याशुभसूचनाननुसन्धा नेन तस्त्रपूवोपपतेः। स्वप्नदृक्कर्तृकेषु तैलपत-तैलबुटवगाहन - बिसभक्षण -मध्वशफैक ऍण्डरीकशरणादिषु सिद्धान्तेऽध्येवमेवोपपादनीयस्यात् । तस्माज्जीव एव कर्तेतेि पूर्वपक्षिणो भावः । निर्मातरफैके पुत्रादयश्श्व ३-२-२. जीवलिङ्गं दर्शयतीति । ततश्च परमामनस्सन्न प्रकृतत्वेऽपि पुत्रौत्रादि- सम्बन्धरुपस्य जीबरिङ्गस्य बलवत्वात्, 'य एषु सुप्तेषु'इति वाक्ये जीव एव कर्तृवेन प्रतिपाद्यत इति भावः । मायामात्रं तु कह्रस्यैनानभिठयक्तस्वरूपस्वात् ३-२-३. तुशब्दसिद्धार्थ उक्त इति । जीवकर्तृकस्वरूपपूर्वपक्षव्यावर्तकतुशब्द- बल, ५गरमकर्तृकसं लभ्यते । मायामत्रे वने पुष्करिण्याद्यर्थजातं परमपुरुष सृष्टमिति भाष्ये योजना। मायामात्रमित्येतत् हेतुगर्भ पक्षविशेषणम् । सर्वाशय cश्चर्यरूपथात् परममसृष्टमिति भावः । ततश्च परमपुरुषसृष्टमित्येतत् मायामन्न