पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिका ( सन्ध्यधिकरणम् ३-२-१ ) ७५१ मिस्येतस्य व्याख्यानमिति न मन्तव्यमिति भावः । न भवन्तीति यस्य वैयर्यमिति । पूर्वकालीनभावपवे, नाभूवन्नियेवं निर्देशप्रसङ्गन ळडन्त- निर्देशानुपपतिरित्यस्यास्यमपि बोध्यम् । ननु यद्यपि प्रसिद्धस्थादीनामभावस्य लोकसिद्धत्वेऽपि तेषामनुभवाभावो न लोकसिद्धः । सुप्तोत्थिते। हीत्थं परामृशति पुरा यो रथो माहिष्मत्यां दृष्ट , तमेव रथे स्वतेऽन्वभूवमिति । तथा प्रसिद्ध रथादीनां कथयनुभवाभावो लोकसिद्ध इति चेत् - सत्यम् ; ‘सृजते स हि कर्वे ' ति सृज्यत्वकथनादेव प्रसिद्धानामननुभूनवस्य सिद्धिसंभवत् न तस्मतिपादनाय, न तन्न रथ । " इत्यादिवाक्यमर्थवदिति भावः । विजातीयविचित्रार्थसृष्टि परस्वमिति । ननु वैजात्यं लोकसिद्धम् ; स्रष्टुवाँस्रमेत्र हेि प्रतिपिपादयिषितमिति पर्यवसन्नम् । ततश्च सृजत इयेन् स्रस्यैव सार्थक्यम्; न तु ‘म तत्र रथा इत्यादिपूर्वभागस्येति चेत्-सत्यम् ; जन्मद्यस्य यकी ग्रतो वा इमानी " त्यादौ इदशब्दस्य कायेवमेवैचित्र्यसूचकत्वेन साफट्यक्षत् , न तत्र रथाऽयादिं वाक्यस्यापि स्वप्नार्थवैचित्र्यमूचनमुखेन अतिविचिन्नस्वनार्थत्रपुत्ररूपपरब्रह्ममहिमप्रतिपादने तस्प र्यमिति भावः । तत्कालमात्रावसायित्वरूपमिंस्यनन्तरं पर्यवस्यतीति शेषः पूरः णीयः । अथवा इतिः समाप्तौ द्रष्टव्यः । णमुलन्तुमिति । “आभीक्ष्ण्ये णमुल् च इति णमुळ । आभीक्ष्ण्ये द्वे भवतः " इति नित्यवीप्सयोरिति वा द्विर्भावः । पराभिध्यानातु तिरोहितं ततो ऽस्य बन्धविपर्ययौ ३ २४ ननु तिरोधानस्य तरङ्गरुपायत्वं प्रतिज्ञातश्चेत् , “ततो ह्यस्य सिरोधान विशीर्थौ " इत्येव निर्देष्टव्यमित्यत आह बन्धस्यं तत्सङ्कल्पायत्तव इति । सूचकश्च हि श्रुतेरचक्षते च तद्विदः ३-२-६ खमत्राचिवेदबायविद इति । ननु स्वमाध्यायस्य पुराणगसस्य ग्रहणे न किञ्चिद्धकमिति चेन्न --- “श्रुतेशचक्षते च तद्विदः " इयत्र तच्छब्दस्य संनिहितश्रुतिपरामर्शकत्वस्यैवं युक्तत्वात् । श्रुIEष्यध्यायव्यवहारसस्वेन भाष्य- विरोधभावच भाष्यस्थस्वप्नाध्यायपदेन श्रुतिरेच गृह्यत इत्यभिप्रायः । भाष्ये शुभस्य सूचंकमेवेति न चाशुभसूचकवापरिज्ञानात् तस्थुष्टिरिति वाच्यम् - तदानीन्त- नानिष्टकारिणां सृष्टिदर्शनेनऽम्भसृष्टैर्जवनैंकनसम्भवादिति भावः ।