पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५३ श्रीरङ्गरामानुजमुनिविरचित!

परे तु- स्वक्षः पदार्थाः वियदादिवत् सस्या , बृहदारण्यके स्वनमधिकृत्य,

  • अथ रथान् रथयोगान् पथः सृजत ’ इति सृष्ट्यान्नान । उपसंह?३, ‘स हि

कर्ते' ति सुप्तजीवककमननात् अपरमर्थस्य सृष्टेः कर्तुवां असंभवात् । तथा कठशाखlथम् , " एष सुप्तेषु जागर्ति कर्म कर्म पुरुक्षे निर्मिमाणः " इति काम शब्दनिर्दिष्टानां स्थानानां पुत्रपौत्रादीनां निर्माणश्रवण!त् तस्य निर्माणस्य प्रज्ञकर्तु कष्ठञ्च प्राज्ञकर्तृकाणां वियदादीनां परमर्यवत् स्वप्ननामपि तथ्यरूपत्वमेवोचितम् । न च प्रचकर्तृकवहेतोरसिद्धः“ य एष सुप्तेषु " इति वाक्यस्याधस्तात् परमात्मन एव प्रकृतस्यात् । तदेव शुक्रे तद्रझ" इति वाक्यशेषाच्च । जीवहर्तुकालेऽपि जीवस्य प्रशाभिन्नस्वेन प्राज्ञकर्तृकस्यानपायात । किञ्च, स्वल्प्रत्ययः प्रम, प्रयश्रत्र , संवदिप्रत्ययधदित्यनुमानाच स्वप्नर्थस्य सस्यससिद्धेः । न चोतरफालं बधदर्शनाद सत्ययम् ; उभयोर्भिक्ष विषयस्वेन योध्दाऽङ्गभावभावात् , एकस्यैव क्षीरस्य काल स्तरे दधिभाववत् स्वप्ने रथदिरूपमेव तेषां जाग्रदशायां तद्भिन्नरूपेण परिणाम संभवेन वध्यबाध वेनाभिमतयोः कालभेदेन वस्तुद्वयविषययोरविरोधात् । अथवीं सर्वे सर्वरूपमेव निदरूपव्यञ्जकसमवधाने रथाद्यारमना गृह्यते, अतद्रुपवव्यञ्जिका तु जाग्रद्दश। किंच केषांचित् स्वनेन अनुप्रययसंवाददर्शनात् तत्सामथादितरेषामपि स्नान सभावं वक्तव्यम् । एवं प्रामाण्योषपादनसंभवेऽप्रामाण्याश्रयणस्योक्ष्यध्यस्व | न क्षेत्र २था " इत्यादिस्थायीभावष्टुतिस्तु उप्रदवस्थादर्शनयोग्या । सरन्तीत्येवं भाक्ततया व्याख्येया - येत्रम् आद्याभ्यां सूत्राभ्यां पूर्वपक्षे कृत्वा- –म्यमात्रं तु इत्यादिभिः सूत्रैः सिद्धान्तः क्रुः । भायामात्रम् = न परमार्थगन्धोऽस्तीत्यर्थः ।। परमर्थवतुधर्माणां देशकालनिमित्तावधानां कस्न्येन तत्राभावात् । न तधत्स्त्रभे रथ गिरिनदीसमुद्रादीनामुचितो देशः संभवति । अतिस्वरत्वे स्वभदृग्देहदेशे रथादीना मवकाशासंभवात् । न च तत्रैव, श्री महिलायादवरश्चरित्वा स ईयते अमृतो यत्र कामम् " इति कुलायशब्दिताव् शरीरात् बहिरिवा यत्र विषये कामो भवति तल - तन्न ईयते - गच्छतीति शरीरत् बहिः सञ्चरणश्रवणेन स्वमतं न स्वदेहन्त गीतदेश एव स्वाम्नान् पदार्थान् पश्यति, येन देशस्याननुरूपवं स्यादिति वाच्यम् देहाद्वहिस्सश्चरणे दण्डताडनादवप्यनुत्थानप्रंसट्टेन तस्याः श्रुतेरुपदिबिरुद्धत्वात् । स्वे शरीरे यथाकामं परिवर्तते । इति श्रुतिवशाच बहिष्कुलयश्रुतेर्गौणत्वस्य