पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भअप्रकाशिंक ( सः8 4भक : ३-२-१ ) १३ वध्यम त् स्वसृहदेहवदिशश्चैव स्वप्रभेद छंदेशवत् तस्य च तदुचित- देशसंपत्प्रभवत् देशस्य दुरूिषवे सिद्धम् । तथा मुहूर्तमात्रे स्वकाले में चिरकालसध्यविवपुत्रे स्पादनद्यः संभवः । न वा । रथावृत्तिनिमित्तानि दार्वादीने तद्दर्शननर्मितानि च बढ़करणानि संभवन्ति। यच्चोक्तं कालभेदेन भिन्नांवषयभन्न प्रतीथे बदबाधकभाव इति - तन्न - न हि जावीर्थश्र(भु)हे चिस्थिर-तभाजनानि कुक्तिभावमनुभवनि दृश्यन्ते । न वाऽन्येन रमततयाऽनु- भूयमानानि वस्तूनि अभ्येन अनकुलेन्द्रियेण पुंस शुक्तिस्वेनानुभूयन्ते । नष्ये तस्य सर्वदा सर्वरूपस्त्रमिति पक्षः संभवति । तथासति सर्वस्य वस्तुनः सर्वार्थक्रिया- कारिवप्रसङ्गात् । तस्मादुपपत्तिविरुद्ध सर्गधृतिः उपपन्नसहितप्रक्रमभ्रमरणञ्चभावं भृयनुरोधेभ भक्त्या व्यख्येया । सृजते = प्रयतीत्यर्थः । `स हि कतै " यत्रापि, न हि जीवस्य सुप्तस्य स्थादिषु नथुवे वक्तुं शक्यत इति तद्दर्शननिमित्रसुकृतदुष्कृत- कर्तृ वेन तकीवमुपचरितम् । एतेन, “ एषु सुतेषु जागर्ती र ति कठशाखाय निभणश्रुतभुक्तसथा व्याख्येया। यदप्युक्तम् - प्रज्ञमेतं निर्मातारममनुन्तीपति. तदसत् - बृहदारण्यके स्त्रयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिती' ति जीवठ्यासारश्रवणात् इदपि “ य एष सुप्तेषु जागर्ती " त प्रसिद्धानुवाद जीत्र- एवायं स्वयं कामानां निर्भ: संकीर्यते । ब्रह्मप्रकरणं तु तदभेदबोधनार्थत्वान्न बिरुध्यते । ततश्च प्रज्ञकर्तृकवहेतोरसिद्धिः । अस्तु वा प्रश्नकर्तृकस्यम् । न चाभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते । तस्य सर्वेश्वररुवात् सर्वावप्यधस्थञ्च अधिष्ठातृदेवोपपत्तेः । न तावता । प्रज्ञकर्तृकत्वमात्रेण सत्यत्वं साधयितुं शक्यम् ; । प्रत्यक्षविरोधात् । एवमपरमर्धद्रव्यावच्छिन्नस्यं स्वनदर्शनस्य प्रमणबलात् सूचक स्वमप्यभ्युपेयम् । ननु न जीवकर्तृकवश्रुतेरौपचारिकत्वमभ्युपेयम् ; सत्यसङ्गरुपस्य तस्य सृष्टिसंभवत् इति शङ्कापकरणर्थम्, “पराभिध्यानतु " इत्यादिसूत्रद्वयं (द्वयमिति?) वर्णयन्ति । तत्र दृष्यांशभरैश्च दूषयति -- परेत्चिस्यादिना । एषां च जीवनृचकधमेव सृजतं इत्युच्यत इत्यस्यानन्तरम् ’ इति यदुक्तं पूर्वपक्षिणे ‘ति शेषः । तच्चौपचारिकमिति । तच्चोच्यमानं 'जीवकंतूं कबिशपचारिकमुपचरितमित्यर्थः । ननु न देशस्य दुर्निरूपत्वम् , यदि वयं 95