पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५४ श्रीरङ्गरामानु-मुनि विरचित संवृते देहदेश . एध झथुम सू वेमपुषच्छनःतम् हि तस्य दुर्भि रूपंत } मैत्रमध्युपपद्यते । “ बहिष्कुलयदधथरिवा स ईयते अमृतो यन. - हिरण्मयः पुरुष एकहंसः ’ इति श्रुतेरित्याशङ्कय सुप्तस्य जन्तोः क्षणमात्रेण योजनशततरितदेशपर्यटनसामथ्र्भभवत् , “ स्वं शरीरे यथाकामं परिवर्तत र इति स्थशरीर एव स्वप्न धस्थस्य परिवर्तनम्ननच बहि कुलायधृतिरुपचरितार्थेत्युक्तम् । तदेतदनुभाषते बहिष्कुलाबादवरधारित्वेति । 'ऐष सुप्तेषु जगतिं कामं कामं पुरुषे निर्भिमाण ’ इति कठवलीषु न प्राज्ञकर्तृकच मभिधीयते । “ य एष सुप्तेषु जागर्ती' ति प्रसिद्धानुवादञ्जीब एवायं कामानां निर्माता सीर्यते । तसिन् प्रकरणे - " तदेव शुकं तद्रले छ ति सङ्कीर्तनं जीवस्य प्रद भेदोपदेशार्थमित्येतदनुभाषते तस्मिन् प्रकरणे इत्यादिना । । तस्मिन् प्रकरण इति -- कठपल्लीश्वक्षप्रकरण इत्यर्थः ; न तु, ‘वहष्कुलयदवरश्चरिस्वे ' ति प्रकरण इति श्रमितव्यम् । तस्य बृहदारण्यकवाक्यस्थतया तत्र ब्रह्मप्रकरणभावत् ; पस्तथाऽनुक्तश्च । तच द्वितीयमिति । माघसत्रि खिति सूत्रानन्तरं परागिध्यानादित्यस्मात् प्रॐ पठितमिति भावः । अस्य बन्धमोक्षौ हि परमप्राक्षीनाविति। परमभि ज्ञानज्ञानधीनावित्यर्थः । स्वार्थानां जीर्घकथंकनचेति । यद्यपि न पॅरैर्निथाल्वे जीवकर्तृकत्वं हेतूकृतम् ; किन्तु प्रज्ञकर्तृकवरूढेखभावसंदखेन जीवकर्तृकंवं वर्णितम् - ~ तथापि साधकाभावस्य बाध कवमिति ' न्यायेन सत्यस्त्रसधकाभावस्य तदभयसाधकवलक्षणं तद्वाधकत्वमस्तीत्यभिमेस्य तथोक्तम्। एवंभूतरत्र पि द्रष्टव्यम् । श्रुतित्रयकृनसत्यस्वशद्देति सनिर्माणादिश्रुतिवाक्थहृसंयत्यंशङ्कयर्थः । स्यावहारिकसत्यवानिवृस्यंविरोधादिति । अभिमतार्थविरूद्धस्वे हि त्याग अर्चित इति भावः । यधपिं नरेन, ‘न चास्माभिः स्ने प्रश्नव्यवहारः प्रीतिषिध्यते, तस्य सर्वेश्वरस्तु सर्वास्त्रंष्यवस्थास्वधिष्ठातृवपर्प: । अपि तु न प्रज्ञकर्तुकास्त्र सस्यस्त्रसाधनम् " इत्युक्तम् - तथाऽपि पूर्क प्रन्थे परममकर्तृकवन्युदासेन जीव तृचं प्रमथ्य पुनः परमामतृत्वं प्रसार्धेतो वयं कथ’, ‘विप्रतिषेधःचा- समञ्जसम्’ इति न्यायमतिवतेति भावः जीर्ष्टत्वस्येति । ततश्वय