पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भवप्रकाशिका {सन्ध्याधिकरणम् ३-२१ } ७५८ मष्यपरो विप्रतिषेध इति भावः । एवं जीघनामिति । पराभिध्यानादिति साक्षाद। सूत्रितस्यादिति योजना । अथ साक्षादित्यस्य स्वातंकवृक्षभघश्चेत्यनेनैवन्वयः । साझस्कर्तृत्वभावस्य, मुख्यकर्तृत्वाभावभ्येत्यर्थः । न वनुषयुक्तविरुद्धनीति यद्यपि विरुद्धान्यप्यनुषयुक्तस्येत्र - तथापि बलीवर्दन्यायेन सूत्रार्थविरुद्धस्ये सध्ध स्यात्यन्तपरिहर्तन्यस्वरूयापनार्थं तदुपादानम् । यस्मिन् साध्ये सुत्राण्यनुपयुक्तः विरुद्धानि च न स्युः, तदेव साध्यं भवितुमर्हतीत्यर्थः । अर्थक्रियाया इतिच्छेदः।। सूचनरूपार्थक्रियाकरिबस्य सस्यश्वसधक वेन मिथ्याधविरोधित्वादित्यर्थः । अध्या हाय्युक्रमान्वयावित्यादि । अयमर्थः--पशभिध्यानतिरोहितमाविर्भवतीति योज- नाथ अविभवतीति पदध्याहारः पशभिध्यानादिति पञ्चभ्यतपदस्य तिरोहितमित्यनेन- परित्यज्यात्रिर्भवतीत्यनेन|न्वयात् व्युतमन्वय इति । तिरोभाव शब्दस्यप्रकृतादिते । तिरोहनमचिर्भवतीत्यविभवस्यैव स्वभ्भते प्राधान्येन प्रकृत्यादित्यर्थः । स इति पशमर्शयोग्यत्वाचेति । न च सिद्धान्तेऽप्येष दोषः समान इति वाच्यम् – पूर्वोक्तप्राधान्याप्राधान्य एव तापयत् । निरूप्यमिति । विचारणीयमित्यर्थः । न्यायविदामिति । उक्थ्याग्निष्टोमाधिकरणन्यायविदामित्यर्थः । अप्ग्नष्टोमे रजन्यस्य गृणीयात् , अप्युवध्ये प्रायः ’ इति विहितस्य षोडशिमहस्थः स्तोत्रशस्त्रभधः स्वे अग्निष्टैः मोघयस्तोत्रभ्यां तस्य यागस्य समाप्यभावेन उवथ्या- त्वाग्नष्टोमस्वरूपोद्देऽत्रविशेषणभङ्गासाद्रिधेयस्य षोडशग्रहस्य शस्त्राङ्गदाहित्यमेघ श्रयणीयमिति पूर्वपक्षे प्रते साङ्गमधानविधयकवाद्विधेतरवारस्पस्याभञ्जनीयतयः अशष्टोमखोवयवरूपोद्देश्योपमदैः संवृत्यः । तथा :थ उवश्यसंस्थः प्राप्तः -स. घोडशिसंस्थ: । र्तव्य इति भवतीति व्यवस्थापितम् । न च स्खामथनमितिः प्राक्कालीनपदं प्रयोगबाहुरुदत्, “ तद्धितः " इत्यत्र बहुवचननिर्देशेन अन्यत्र एिं तद्धितप्रत्यया भवन्तीति प्रतिपादितत्वाच्च सौभ्यधुरीणादिवत् साध्विति मन्तव्यम् । ज्ञानाधिष्ठितेनेति। ततश्चणोरपि जीदथ धर्मभूतज्ञानेन अनेकदेहधिष्ठानमुपपद्यक्ष इति भावः । बहिर्घयुपपत्तेरिति । बहिर्यापारोक्षतेरित्यर्थः । अनेन, प्राणेन रक्षन्नवरं कलायस्’ इति श्रुत्यर्थः प्रदर्भितो भवति । प्राणेन सहितं कुलयं धर्मभूत ज्ञानेन रक्षन्निति हि तस्यार्थः । एतेन बहिष्कुलयश्रुतेर्गेणवं वदन्तः प्रत्यास्थताः।