पृष्ठम्:भावप्रकाशिका-भागः २.pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०१६ श्रीरङ्गरामानुजमुन्नविरचित कुलायाद् हसवरणस्य वस्तुनोऽभावे पूर्वञ्शयस्य विनाशप्रसङ्गन रक्षण-तिथीदने व्यैर्यं स्यत् । अशो बहिष्कुलायश्रुतेः सञ्चरणे तात्पर्यमवसीयते । न्नु “स्वे शरीरे यथाकामं परिवर्तत " इति श्रुतिविरोधात् ” अहिष्कृल् यादमृतरित्या " इति बहिष्कुलाश्रुतिगणी व्याख्याध्या । यं हि वसन्नपि शरीरे न तेन प्रयोजनं करोति बहिरिख शरीरात् भवतीत्युच्यते । न च शरीरत् बहि रसारणेऽपि तस्यापि शरीरस्य स्वीयवदेव स्वे शरीर इयुपपद्यत इति वाच्यम् - तथये स्त्र इत्यस्य वैयर्थप्रसङ्गात् । अवश्यल बहिष्कुलायश्रुतेः भक्तवमभ्युपेयम् अन्यथा प्रथमप्रकरणार्थंबिरेधापत्तेः । अमनः स्वयंज्योतिषं प्रतिपादयितुं प्रवृत्ते हैि प्रकरणे जग्रदवस्थायामादित्यादिज्योतितिकर।तद्वधैवेचमिति तद्विवेचनायें {वनवस्थाऽतरित। तल यदि : प्रतिपाद्येत, तद। तत्रापि तुहुर्विवेचं स्यत् । आदित्यचन्द्रझवान्प्रतिभङ्गस्य तदानीमपि सत् , अकः प्रधानप्रति द्यविरोधात् स्वगर्थज्योतिष्टोमप्रकरणे तदहबिध्यर्धवदस्य, “ को हि तद्वेद यद्यमुष्मिन् लोकेऽ स्त या न वेति ” इति वक्ष्यभ्येव स्वभर्तुर्हर्वचनस्य न धार्यं त|पर्यम् । इहापि, ‘न तत्र रथा न रथयोग न पन्थानो भवती ” थुपक्रमेणैव मुष्टिवचनस्यपारमार्थिक विषमुखं द्योतिः । न च लोकसिद्धतदपासमर्थकथने वाक्यवैधर्यमिति वाच्यम् लोकसिद्धस्त्रमरथादिमिथ्यास्वम् स्वयंज्योतिष्टविवेचनोपयोगितेनानुवादोपपतेरिति चेत् - मैवं - उक्तरीत्या बहिष्कुलाम्श्रुतेस्तथैत्रमात् , 'स्वे शरीर ’ इति श्रुतेषि स्वामशरीराणां धर्मभूतज्ञानंमनव्याप्यैव स्वाधिष्ठितानामणोऽवस्य यथाकामं सञ्चरण- परस्वत् - अनेकजनपदाधिपतेर्महाराजस्यः स्वजनपदेषु स्त्रीथत्वाविशेषेण यथेष्ट सावत्, “ स यथा महाराजो जनपदान् गृहीत्वा स्वे जनपदं यथाकामं परिवर्त इति . पूर्ववक्षयानुसारिण सैौभरिन्यायेन शरीरेषु यथेष्टं सञ्चरणप्रतिपादनप्रवादस्त्र दन्थस्य, स्वपदस्य च स्थीयत्वरूपहेतुसधार्थप्रतिपादनपरस्वेन सर्थयत् । प्रकरणस्य रथदि पिध्यायमतिधानद्वारा स्वयंज्योतिपृथतिपादनार्थधमष्यसत् - आदि त्यांदीनामवभासतीनामभावेऽपि मनस आमव्यतिरिक्तस्य सत्त्वेन स्वयंज्योतिष्टस्या- सिद्धेः । न च मनः स्वप्ने सदपि दृश्यन्नस्मावभासक्रमिति वाच्यम् –“ तदि- त्यदीनमपि दृश्यस्याविशेषेणानवभासकवसिद्धेः तद्यतिरेकप्रतिपादनय व्यर्थत्वात् ।